Loading...
अथर्ववेद के काण्ड - 7 के सूक्त 48 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 48/ मन्त्र 2
    सूक्त - अथर्वा देवता - राका छन्दः - जगती सूक्तम् - राका सूक्त
    33

    यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि। ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रापो॒षं सु॑भगे॒ ररा॑णा ॥

    स्वर सहित पद पाठ

    या: । ते॒ । रा॒के॒ । सु॒ऽम॒तय॑: । सु॒ऽपेश॑स: । याभि॑: । ददा॑सि । दा॒शुषे॑ । वसू॑नि । ताभि॑: । न॒: । अ॒द्य । सु॒ऽमना॑: । उ॒प॒ऽआग॑हि । स॒ह॒स्र॒ऽपो॒षम् । सु॒ऽभ॒गे॒ । ररा॑णा॥५०.२॥


    स्वर रहित मन्त्र

    यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि। ताभिर्नो अद्य सुमना उपागहि सहस्रापोषं सुभगे रराणा ॥

    स्वर रहित पद पाठ

    या: । ते । राके । सुऽमतय: । सुऽपेशस: । याभि: । ददासि । दाशुषे । वसूनि । ताभि: । न: । अद्य । सुऽमना: । उपऽआगहि । सहस्रऽपोषम् । सुऽभगे । रराणा॥५०.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 48; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    विषय

    स्त्रियों के कर्तव्यों का उपदेश।

    पदार्थ

    (राके) हे सुखदायिनी ! वा पूर्णमासी समान शोभायमान पत्नी ! (याः) जो (ते) तेरी (सुमतयः) सुमतियें (सुपेशसः) बहुत सुवर्णवाली हैं, (याभिः) जिनसे तू (दाशुषे) धन देनेवाले [मुझ पति] को (वसूनि) अनेक धन (ददासि) देती है। (सुभगे) हे सौभाग्यवती ! (ताभिः) उन [सुमतियों] से (नः) हमें (सहस्रपोषम्) सहस्र प्रकार से पुष्टि को (रराणा) देती हुई, (सुमनाः) प्रसन्नमन होकर (अद्य) आज (उपागहि) समीप आ ॥२॥

    भावार्थ

    विदुषी, सुलक्षणा, विचारशील, प्रसन्नचित्त पत्नी धन और सम्पत्ति की रक्षा और बढ़ती करती हुई पतिप्रिया होकर घर में सुख बढ़ाती रहे ॥२॥

    टिप्पणी

    २−(याः) (ते) तव (राके) म० १। सुखप्रदे। पूर्णमासीसमशोभायमाने (सुमतयः) कल्याणबुद्ध्यः (सुपेशसः) पिश अवयवे, दीप्तौ च-असुन्। पेशः=हिरण्यम्-निघ० १।२, रूपम्-निघ० ३।७। बहुहिरण्ययुक्ताः (याभिः) (ददासि) (दाशुषे) धनस्य दात्रे पत्ये (वसूनि) धनानि (ताभिः) सुमतिभिः (अद्य) (सुमनाः) प्रसन्नचित्ता (उपागहि) समीपमागच्छ (सहस्रपोषम्) असंख्यपुष्टिम् (सुभगे) हे सौभाग्ययुक्ते (रराणा) अ० ५।२७।११। प्रयच्छन्ती ॥

    इंग्लिश (1)

    Subject

    Enlightened Love

    Meaning

    O Raka, lovely lady of light and generosity, noble are your thoughts and plans, and beautiful your acts of homely management by which you bring in the wealth and pleasures of a happy home to the generous man. With all these, O blessed harbinger of good fortune, happy at heart, come now and bless us, giving a thousand gifts of growth and prosperity.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    २−(याः) (ते) तव (राके) म० १। सुखप्रदे। पूर्णमासीसमशोभायमाने (सुमतयः) कल्याणबुद्ध्यः (सुपेशसः) पिश अवयवे, दीप्तौ च-असुन्। पेशः=हिरण्यम्-निघ० १।२, रूपम्-निघ० ३।७। बहुहिरण्ययुक्ताः (याभिः) (ददासि) (दाशुषे) धनस्य दात्रे पत्ये (वसूनि) धनानि (ताभिः) सुमतिभिः (अद्य) (सुमनाः) प्रसन्नचित्ता (उपागहि) समीपमागच्छ (सहस्रपोषम्) असंख्यपुष्टिम् (सुभगे) हे सौभाग्ययुक्ते (रराणा) अ० ५।२७।११। प्रयच्छन्ती ॥

    Top