अथर्ववेद - काण्ड 7/ सूक्त 49/ मन्त्र 1
ऋषि: - अथर्वा
देवता - देवपत्नी
छन्दः - आर्षी जगती
सूक्तम् - देवपत्नी सूक्त
36
दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः॒ प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये। याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सु॒हवाः॒ शर्म॑ यच्छन्तु ॥
स्वर सहित पद पाठदे॒वाना॑म् । पत्नी॑: । उ॒श॒ती: । अ॒व॒न्तु॒ । न॒: । प्र । अ॒व॒न्तु॒ । न॒: । तु॒जये॑ । वाज॑ऽसातये । या: । पार्थि॑वास: । या: । अ॒पाम् । अपि॑ । व्र॒ते । ता: । न॒: । दे॒वी॒: । सु॒ऽहवा॑: । शर्म॑ । य॒च्छ॒न्तु॒ ॥५१.१॥
स्वर रहित मन्त्र
देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये। याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छन्तु ॥
स्वर रहित पद पाठदेवानाम् । पत्नी: । उशती: । अवन्तु । न: । प्र । अवन्तु । न: । तुजये । वाजऽसातये । या: । पार्थिवास: । या: । अपाम् । अपि । व्रते । ता: । न: । देवी: । सुऽहवा: । शर्म । यच्छन्तु ॥५१.१॥
विषय - राजा के समान रानी को न्याय का उपदेश।
पदार्थ -
(याः) जो (उशतीः) [उपकार की] इच्छा करती हुई (देवानाम्) विद्वानों वा राजाओं की (पत्नीः) पत्नियाँ (नः) हमें (अवन्तु) तृप्त करें और (तुजये) बल वा स्थान के लिये और (वाजसातये) अन्न देनेवाले संग्राम [जीतने] के लिये (नः) हमारी (प्र) अच्छे प्रकार (अवन्तु) रक्षा करें। और (अपि) भी (याः) जो (पार्थिवासः) और जो पृथिवी की रानियाँ (अपाम्) जलों के (व्रते) स्वभाव में [उपकारवाली] हैं, (ताः) वे सब (सुहवाः) सुन्दर बुलावे योग्य (देवीः) देवियाँ (नः) हमें (शर्म) घर वा सुख (यच्छन्तु) देवें ॥१॥
भावार्थ - विद्वान् और राजा लोगों के समान उनकी स्त्रियाँ भी उपकार करके प्रजा पालन करें ॥१॥ मन्त्र १, २ कुछ भेद से ऋग्वेद में है−५।४६।७, ८; और निरुक्त में भी व्याख्यात हैं-१२।४५, ४६ ॥
टिप्पणी -
१−(देवानाम्) विदुषां राज्ञां वा (पत्नीः) पत्न्यः (उशतीः) उशत्यः उपकारं कामयमानाः (अवन्तु) तर्पयन्तु (नः) अस्मान् (प्र) प्रकर्षेण (अवन्तु) रक्षन्तु (नः) अस्मान् (तुजये) इगुपधात् कित्। उ० ४।१२०। तुज हिंसाबलादाननिकेतनेषु-इन्। बलाय। निवासाय (वाजसातये) ऊतियूतिजूतिसाति०। पा० ३।३।९७। षणु दाने-क्तिन्। वाजोऽन्नं दीयते येन तस्मै। अन्नलाभाय संग्रामाय-निघ० २।१७। (याः) पत्न्यः (पार्थिवासः) तस्येश्वरः। पा० ५।१४२। पृथिवी-अण्, असुक्। पार्थिव्यः। पृथिवीराज्ञ्यः (याः) (अपाम्) जलानाम् (अपि) (व्रते) स्वभावे (ताः) (नः) अस्मभ्यम् (देवीः) प्रकाशमानाः (सुहवाः) शोभनाह्वानाः (शर्म) सुखं गृहं वा (यच्छन्तु) ददतु ॥
Bhashya Acknowledgment
Subject - Prayer for Peace and Protection
Meaning -
May the Devapatnis, noble consorts of blessed people, like the essential powers of the divinities of nature, doing good to all with love and passion, protect us for strength and advancement and for success and victory in the fields of life’s struggle for progress. All those that are on earth and are active in human affairs, like nature’s divinities on the earth and in the waters, abiding by the laws of nature and the laws and discipline of humanity, divine and adorable, provide us peace, protection and comfortable settlement in happy homes.
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal