Loading...
अथर्ववेद के काण्ड - 7 के सूक्त 78 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 78/ मन्त्र 1
    सूक्त - अथर्वा देवता - अग्निः छन्दः - परोष्णिक् सूक्तम् - बन्धमिचन सूक्त
    51

    वि ते॑ मुञ्चामि रश॒नां वि योक्त्रं॒ वि नि॒योज॑नम्। इ॒हैव त्वमज॑स्र एध्यग्ने ॥

    स्वर सहित पद पाठ

    वि । ते॒ । मु॒ञ्चा॒मि॒ । र॒श॒नाम् । वि । योक्त्र॑म् । वि । नि॒ऽयोज॑नम् । इ॒ह । ए॒व । त्वम् । अज॑स्र: । ए॒धि॒ । अ॒ग्ने॒ ॥८३.१॥


    स्वर रहित मन्त्र

    वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम्। इहैव त्वमजस्र एध्यग्ने ॥

    स्वर रहित पद पाठ

    वि । ते । मुञ्चामि । रशनाम् । वि । योक्त्रम् । वि । निऽयोजनम् । इह । एव । त्वम् । अजस्र: । एधि । अग्ने ॥८३.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 78; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    आत्मा की उन्नति का उपदेश।

    पदार्थ

    [हे आत्मा !] (ते) तेरी (रशनाम्) रसरी को, (योक्त्रम्) जोते वा डोरी को और (नियोजनम्) बन्धन गाँठ को (वि) विशेष करके (वि) विविध प्रकार (वि मुञ्चामि) मैं खोलता हूँ। (अग्ने) हे अग्नि [समान बलवान् आत्मा !] (इह) यहाँ पर (एव) ही (त्वम्) तू (अजस्रः) दुःखरहित होकर (एधि) रह ॥१॥

    भावार्थ

    जो पुरुषार्थी योगी जन तीन गाँठों अर्थात् आध्यात्मिक, आधिदैविक और आधिभौतिक क्लेशों से छूट जाते हैं, वे संसार में रह कर सबको सुखी रखते हैं ॥१॥

    टिप्पणी

    १−(वि मुञ्चामि) वियोजयामि (ते) तव (रशनाम्) आध्यात्मिकक्लेशरूपां रज्जुम् (वि) विशेषेण (योक्त्रम्) अ० ३।३०।६। आधिभौतिकरूपं बन्धनसाधनम् (इह) अस्मिन् संसारे (एव) निश्चयेन (त्वम्) आत्मा (अजस्रः) नमिकम्पिस्म्यजसकमहिंसदीपो रः। पा० ३।२।१६७। नञ्+जसु हिंसायाम्-र प्रत्ययः। अहिंसितः (एधि) भव (अग्ने) अग्निवद् बलवन्नात्मन् ॥

    इंग्लिश (1)

    Subject

    Freedom from Bondage

    Meaning

    I release you from the cord of your physical bondage, I cut off the bonds of your mental fixations, and I strike off the bars of your spiritual illusion so that, eternal and immortal as you are, Agni, pure clairvoyant soul, you come and attain to your real nature here itself.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १−(वि मुञ्चामि) वियोजयामि (ते) तव (रशनाम्) आध्यात्मिकक्लेशरूपां रज्जुम् (वि) विशेषेण (योक्त्रम्) अ० ३।३०।६। आधिभौतिकरूपं बन्धनसाधनम् (इह) अस्मिन् संसारे (एव) निश्चयेन (त्वम्) आत्मा (अजस्रः) नमिकम्पिस्म्यजसकमहिंसदीपो रः। पा० ३।२।१६७। नञ्+जसु हिंसायाम्-र प्रत्ययः। अहिंसितः (एधि) भव (अग्ने) अग्निवद् बलवन्नात्मन् ॥

    Top