अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 98/ मन्त्र 1
सूक्त - अथर्वा
देवता - इन्द्रः, विश्वे देवाः
छन्दः - विराट्त्रिष्टुप्
सूक्तम् - हवि सूक्त
41
सं ब॒र्हिर॒क्तं ह॒विषा॑ घृ॒तेन॒ समिन्द्रे॑ण॒ वसु॑ना॒ सं म॒रुद्भिः॑। सं दे॒वैर्वि॒श्वदे॑वेभिर॒क्तमिन्द्रं॑ गछतु ह॒विः स्वाहा॑ ॥
स्वर सहित पद पाठसम् । ब॒र्हि: । अ॒क्तम् । ह॒विषा॑ । घृ॒तेन॑ । सम् । इन्द्रे॑ण । वसु॑ना । सम् । म॒रुत्ऽभि॑: । सम् । दे॒वै: । वि॒श्वऽदे॑वेभि: । अ॒क्तम् । इन्द्र॑म् । ग॒च्छ॒तु॒ । ह॒वि: । स्वाहा॑ ॥१०३.१॥
स्वर रहित मन्त्र
सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुना सं मरुद्भिः। सं देवैर्विश्वदेवेभिरक्तमिन्द्रं गछतु हविः स्वाहा ॥
स्वर रहित पद पाठसम् । बर्हि: । अक्तम् । हविषा । घृतेन । सम् । इन्द्रेण । वसुना । सम् । मरुत्ऽभि: । सम् । देवै: । विश्वऽदेवेभि: । अक्तम् । इन्द्रम् । गच्छतु । हवि: । स्वाहा ॥१०३.१॥
भाष्य भाग
हिन्दी (1)
विषय
ग्राह्य पदार्थ पाने का उपदेश।
पदार्थ
(हविषा) ग्रहण से और (घृतेन) सेचन से (सम्) ठीक-ठीक, (इन्द्रेण) ऐश्वर्य से और (वसुना) धन से (सम्) ठीक-ठीक, (मरुद्भिः) विद्वानों से (सम्) ठीक-ठीक, (अक्तम्) सुधारा गया (बर्हिः) वृद्धि कर्म, और (देवैः) प्रकाशमान (विश्वदेवेभिः) सब उत्तम गुणों से (सम्) ठीक-ठीक, (अक्तम्) संभाला गया (हविः) ग्राह्य पदार्थ (स्वाहा) सुन्दर वाणी [वेदवाणी] के साथ (इन्द्रम्) प्रतापी पुरुष को (गच्छतु) पहुँचे ॥१॥
भावार्थ
मनुष्य प्रयत्न के साथ विद्या और धन की रक्षा और वृद्धि करके ऐश्वर्यवान् होवें ॥१॥ यह मन्त्र कुछ भेद से यजुर्वेद में है−२।२२ ॥
टिप्पणी
१−(सम्) सम्यक्। यथावत् (बर्हिः) अ० ५।२२।१। बृहि वृद्धौ दीप्तौ च-इसि। वृद्धिकर्म (अक्तम्) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-क्त। सुधारितम् (हविषा) हु दानादानादनेषु-इसि ग्रहणेन (घृतेन) घृ सेचने-क्त। सेचनेन (इन्द्रेण) ऐश्वर्येण (वसुना) धनेन (मरुद्भिः) अ० १।२०।१। देवैः। विद्वद्भिः (देवैः) प्रकाशमानैः (विश्वदेवेभिः) सर्वदिव्यगुणैः (अक्तम्) शोधितम् (इन्द्रम्) प्रतापिनं जनम् (गच्छतु) प्राप्नोतु (हविः) ग्राह्यः पदार्थः (स्वाहा) सुवाण्या। वेदविद्यया ॥
इंग्लिश (1)
Subject
Yajna
Meaning
Let this oblation of homage, hallowed and intensified with fragrant inputs, with ghrta, with the electric energy of the waves of winds, with valuable refinements, with the winds, with the words and wishes of divine personalities, with the virtues of the divine forces of nature, reach unto the sky, the space, the sun and, ultimately, Indra, Lord Omnipotent. This is the word of truth in thought, word and deed.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१−(सम्) सम्यक्। यथावत् (बर्हिः) अ० ५।२२।१। बृहि वृद्धौ दीप्तौ च-इसि। वृद्धिकर्म (अक्तम्) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-क्त। सुधारितम् (हविषा) हु दानादानादनेषु-इसि ग्रहणेन (घृतेन) घृ सेचने-क्त। सेचनेन (इन्द्रेण) ऐश्वर्येण (वसुना) धनेन (मरुद्भिः) अ० १।२०।१। देवैः। विद्वद्भिः (देवैः) प्रकाशमानैः (विश्वदेवेभिः) सर्वदिव्यगुणैः (अक्तम्) शोधितम् (इन्द्रम्) प्रतापिनं जनम् (गच्छतु) प्राप्नोतु (हविः) ग्राह्यः पदार्थः (स्वाहा) सुवाण्या। वेदविद्यया ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal