अथर्ववेद - काण्ड 7/ सूक्त 99/ मन्त्र 1
परि॑ स्तृणीहि॒ परि॑ धेहि॒ वेदिं॒ मा जा॒मिं मो॑षीरमु॒या शया॑नाम्। हो॑तृ॒षद॑नं॒ हरि॑तं हिर॒ण्ययं॑ नि॒ष्का ए॒ते यज॑मानस्य लो॒के ॥
स्वर सहित पद पाठपरि॑ । स्तृ॒णी॒हि॒ । परि॑ । धे॒हि॒ । वेदि॑म् । मा । जा॒मिम् । मो॒षी॒: । अ॒मु॒या । शया॑नाम् । हो॒तृ॒ऽसद॑नम् । हरि॑तम् । हि॒र॒ण्यय॑म् । नि॒ष्का: । ए॒ते । यज॑मानस्य । लो॒के ॥१०४.१॥
स्वर रहित मन्त्र
परि स्तृणीहि परि धेहि वेदिं मा जामिं मोषीरमुया शयानाम्। होतृषदनं हरितं हिरण्ययं निष्का एते यजमानस्य लोके ॥
स्वर रहित पद पाठपरि । स्तृणीहि । परि । धेहि । वेदिम् । मा । जामिम् । मोषी: । अमुया । शयानाम् । होतृऽसदनम् । हरितम् । हिरण्ययम् । निष्का: । एते । यजमानस्य । लोके ॥१०४.१॥
भाष्य भाग
हिन्दी (2)
विषय
विद्या के प्रचार का उपदेश।
पदार्थ
[हे विद्वान् !] (वेदिम्) विद्या [वा यज्ञभूमि] (परि) सब ओर (स्तृणीहि) फैला और (परि) सब ओर (धेहि) पुष्टकर (अमुया) उस [विद्या] के साथ (शयानाम्) वर्तमान (जामिम्) गति को (मा मोषीः) मत लूट। (होतृषदनम्) दाता का घर (हरितम्) हरा-भरा [स्वीकारयोग्य] और (हिरण्यम्) सोने से भरा [होता है], (एते) यह सब (निष्काः) सुनहले अलङ्कार (यजमानस्य) यजमान [विद्वानों के सत्कार करनेवाले] के (लोके) घर में [रहते हैं] ॥१॥
भावार्थ
जो मनुष्य विद्या प्राप्त करके उसकी प्रवृत्ति नहीं रोकता, वह महाधनी होकर सुखी रहता है ॥१॥
टिप्पणी
१−(परि) सर्वतः (स्तृणीहि) स्तॄञ् आच्छादने। छादय। विस्तारय (परि) परितः (धेहि) पोषय (वेदिम्) अ० ५।२२।१। विद ज्ञाने-इन्। विद्यां यज्ञभूमिं वा (जामिम्) नियो मिः। उ० ४।४३। या प्रापणे−मि। यस्य जः। यद्वा वसिवपियजि०। उ० ४।१२५। जम गतौ-इञ्। जामिरन्येऽस्यां जनयन्ति जामपत्यम्। जमतेर्वा स्याद्गतिकर्मणे निर्गमनप्राया भवति-निरु० ३।६। गतिं प्रवृत्तिम् (मा मोषीः) मुष स्तेये-लुङ्। मा चोरय (अमुया) अनया वेद्या सह (शयानाम्) शीङ् शयने-शानच्। वर्तमानाम् (होतृषदनम्) दातृगृहम् (हरितम्) हृश्याभ्यामितन्। उ० ३।९३। हृञ् हरणे, स्वीकारे-इतन्। स्वीकरणीयम्। शोभनम् (हिरण्यम्) हिरण्यमयम्। सुवर्णयुक्तम् (निष्काः) नौ सदेर्डिच्च। उ० ३।४५। नि+षद्लृ विशरणगत्यवसादनेषु-कन्, स च डित्। सुवर्णमया अलङ्काराः (एते) दृश्यमानाः (यजमानस्य) देवपूजकस्य (लोके) गृहे ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Vedi
Meaning
Cover the vedi with holy grass, lay it well and enclose it, do not disturb it, lying as it is in that quiet but dynamic state. Let the seat of the generous host be verdant, colourful and beautiful, not dull. These are golden measures of the beauty of the yajamana’s home.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal