ऋग्वेद - मण्डल 8/ सूक्त 11/ मन्त्र 1
ऋषिः - वत्सः काण्वः
देवता - अग्निः
छन्दः - भुरिगार्चीगायत्री
स्वरः - षड्जः
त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं य॒ज्ञेष्वीड्य॑: ॥
स्वर सहित पद पाठत्वम् । अ॒ग्ने॒ । व्र॒त॒ऽपाः । अ॒सि॒ । दे॒वः । आ । मर्त्ये॑षु । आ । त्वम् । य॒ज्ञेषु॑ । ईड्यः॑ ॥
स्वर रहित मन्त्र
त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्य: ॥
स्वर रहित पद पाठत्वम् । अग्ने । व्रतऽपाः । असि । देवः । आ । मर्त्येषु । आ । त्वम् । यज्ञेषु । ईड्यः ॥ ८.११.१
ऋग्वेद - मण्डल » 8; सूक्त » 11; मन्त्र » 1
अष्टक » 5; अध्याय » 8; वर्ग » 35; मन्त्र » 1
अष्टक » 5; अध्याय » 8; वर्ग » 35; मन्त्र » 1
विषय - अग्निवाच्य परमात्मा की स्तुति कहते हैं ।
पदार्थ -
(अग्ने) हे सर्वव्यापिन् परमात्मन् ! (त्वम्) तू ही (व्रतपाः+असि) संसार के नित्य नियमों और भक्तों के व्रतों का पालक है (आ) और (मर्त्येषु) मनुष्यों में तथा देवों में (देवः) तू ही स्तुत्य है (आ) और (त्वम्) तू ही (यज्ञेषु) यज्ञों में (ईड्यः) पूज्य है ॥१ ॥
भावार्थ - सर्वत्र यज्ञों, शुभकर्मों और गृह्यकर्मों में एक परमात्मा ही पूज्य है ॥१ ॥
इस भाष्य को एडिट करें