ऋग्वेद - मण्डल 8/ सूक्त 20/ मन्त्र 25
यत्सिन्धौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः । यत्पर्व॑तेषु भेष॒जम् ॥
स्वर सहित पद पाठयत् । सिन्धौ॑ । यत् । असि॑क्न्याम् । यत् । स॒मु॒द्रेषु॑ । म॒रु॒तः॒ । सु॒ऽब॒र्हि॒षः॒ । यत् । पर्व॑तेषु । भे॒ष॒जम् ॥
स्वर रहित मन्त्र
यत्सिन्धौ यदसिक्न्यां यत्समुद्रेषु मरुतः सुबर्हिषः । यत्पर्वतेषु भेषजम् ॥
स्वर रहित पद पाठयत् । सिन्धौ । यत् । असिक्न्याम् । यत् । समुद्रेषु । मरुतः । सुऽबर्हिषः । यत् । पर्वतेषु । भेषजम् ॥ ८.२०.२५
ऋग्वेद - मण्डल » 8; सूक्त » 20; मन्त्र » 25
अष्टक » 6; अध्याय » 1; वर्ग » 40; मन्त्र » 5
अष्टक » 6; अध्याय » 1; वर्ग » 40; मन्त्र » 5
विषय - पुनः उसी विषय को कहते हैं ।
पदार्थ -
सैनिकजनों के लिये अन्यान्य कर्त्तव्य का उपदेश देते हैं । (सुबर्हिषः) रक्षारूप महायज्ञ करनेवाले (मरुतः) सैनिक जनों ! (सिन्धौ) बहनेवाले जलाशयों में (यद्) जो (भेषजम्) औषध विद्यमान है, (समुद्रेषु) समुद्रों में (यत्) जो औषध विद्यमान है और (पर्वतेषु) पर्वतों पर (यत्) जो औषध है, उसको प्रजाहितार्थ लाया कीजिये ॥२५ ॥
भावार्थ - औषधों का भी संग्रह करना सैनिकजनों का कर्त्तव्य है ॥२५ ॥
इस भाष्य को एडिट करें