Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 25
    ऋषिः - हिरण्यगर्भ ऋषिः देवता - प्रजापतिर्देवता स्वराट् छन्दः - स्वराट् त्रिष्टुप् स्वरः - धैवतः
    1

    आपो॑ ह॒ यद् बृ॑ह॒तीर्विश्व॒माय॒न् गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम्। ततो॑ दे॒वाना॒ सम॑वर्त्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥२५॥

    स्वर सहित पद पाठ

    आपः॑। ह॒। यत्। बृ॒ह॒तीः। विश्व॑म्। आय॑न्। गर्भ॑म्। दधा॑नाः। ज॒नय॑न्तीः। अ॒ग्निम्। ततः॑। दे॒वाना॑म्। सम्। अ॒व॒र्त्त॒त॒। असुः॑। एकः॑। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒ ॥२५ ॥


    स्वर रहित मन्त्र

    आपो ह यद्बृहतीर्विश्वमायन्गर्भन्दधाना जनयन्तीरग्निम् । ततो देवानाँ समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥


    स्वर रहित पद पाठ

    आपः। ह। यत्। बृहतीः। विश्वम्। आयन्। गर्भम्। दधानाः। जनयन्तीः। अग्निम्। ततः। देवानाम्। सम्। अवर्त्तत। असुः। एकः। कस्मै। देवाय। हविषा। विधेम॥२५॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 25
    Acknowledgment

    Translation -
    When the mighty waters come all over, containing the primeval germ, desirous of giving birth to the fire, prior to that exists one vital force amongst the bounties of Nature; Him we worship with our oblations. (1)

    इस भाष्य को एडिट करें
    Top