Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1375
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
1

प्रे꣡द्धो꣢ अग्ने दीदिहि पु꣣रो꣡ नोऽज꣢꣯स्रया सू꣣꣬र्म्या꣢꣯ यविष्ठ । त्वा꣡ꣳ शश्व꣢꣯न्त꣣ उ꣡प꣢ यन्ति꣣ वा꣡जाः꣢ ॥१३७५॥

स्वर सहित पद पाठ

प्रे꣡द्धः꣢꣯ । प्र । इ꣣द्धः । अग्ने । दीदिहि । पुरः꣢ । नः꣣ । अ꣡ज꣢꣯स्रया । अ । ज꣣स्रया । सू꣢र्म्या꣢꣯ । य꣣विष्ठ । त्वा꣡म् । श꣡श्व꣢꣯न्तः । उ꣡प꣢꣯ । य꣣न्ति । वा꣡जाः꣢꣯ ॥१३७५॥


स्वर रहित मन्त्र

प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वाꣳ शश्वन्त उप यन्ति वाजाः ॥१३७५॥


स्वर रहित पद पाठ

प्रेद्धः । प्र । इद्धः । अग्ने । दीदिहि । पुरः । नः । अजस्रया । अ । जस्रया । सूर्म्या । यविष्ठ । त्वाम् । शश्वन्तः । उप । यन्ति । वाजाः ॥१३७५॥

सामवेद - मन्त्र संख्या : 1375
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment

भावार्थ - जीवात्म्यामध्ये विद्युतप्रमाणे महान शक्ती निहित आहे. त्याचा उपयोग करून माणसाला तेजस्वी, प्रतापी, अग्रगंता (पुढे जाणारा) व महान बनता येते. ॥३॥

इस भाष्य को एडिट करें
Top