Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1376
ऋषिः - सार्पराज्ञी
देवता - आत्मा सूर्यो वा
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
आ꣡यं गौः पृश्नि꣢꣯रक्रमी꣣द꣡स꣢दन्मा꣣त꣡रं꣢ पु꣣रः꣢ । पि꣣त꣡रं꣢ च प्र꣣य꣡न्त्स्वः꣢ ॥१३७६॥
स्वर सहित पद पाठआ꣢ । अ꣣य꣢म् । गौः । पृ꣡श्निः꣢꣯ । अ꣣कमीत् । अ꣡स꣢꣯दत् । मा꣣त꣡र꣢म् । पु꣣रः꣢ । पि꣣त꣡र꣢म् । च꣣ । प्रय꣢न् । प्र꣣ । य꣢न् । स्वऽ३रि꣡ति꣢ ॥१३७६॥
स्वर रहित मन्त्र
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्त्स्वः ॥१३७६॥
स्वर रहित पद पाठ
आ । अयम् । गौः । पृश्निः । अकमीत् । असदत् । मातरम् । पुरः । पितरम् । च । प्रयन् । प्र । यन् । स्वऽ३रिति ॥१३७६॥
सामवेद - मन्त्र संख्या : 1376
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
भावार्थ - चंद्र पृथ्वीपासून वेगळा झालेला पिंड आहे, असे वैज्ञानिक मानतात, त्यासाठी पृथ्वी चंद्राची माता आहे. सूर्याच्या प्रभावामुळेच तो पिंड पृथ्वीपासून वेगळा झालेला आहे, या दृष्टीने सूर्य चंद्राचा पिता आहे. चंद्र पृथ्वीची परिक्रमा करत करत पृथ्वीबरोबरच सूर्याचीही परिक्रमा करतो, असे खगोलशास्त्रज्ञाचे निरीक्षण आहे. ॥१॥
इस भाष्य को एडिट करें