Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1376
    ऋषिः - सार्पराज्ञी देवता - आत्मा सूर्यो वा छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    28

    आ꣡यं गौः पृश्नि꣢꣯रक्रमी꣣द꣡स꣢दन्मा꣣त꣡रं꣢ पु꣣रः꣢ । पि꣣त꣡रं꣢ च प्र꣣य꣡न्त्स्वः꣢ ॥१३७६॥

    स्वर सहित पद पाठ

    आ꣢ । अ꣣य꣢म् । गौः । पृ꣡श्निः꣢꣯ । अ꣣कमीत् । अ꣡स꣢꣯दत् । मा꣣त꣡र꣢म् । पु꣣रः꣢ । पि꣣त꣡र꣢म् । च꣣ । प्रय꣢न् । प्र꣣ । य꣢न् । स्वऽ३रि꣡ति꣢ ॥१३७६॥


    स्वर रहित मन्त्र

    आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्त्स्वः ॥१३७६॥


    स्वर रहित पद पाठ

    आ । अयम् । गौः । पृश्निः । अकमीत् । असदत् । मातरम् । पुरः । पितरम् । च । प्रयन् । प्र । यन् । स्वऽ३रिति ॥१३७६॥

    सामवेद - मन्त्र संख्या : 1376
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में ६३० क्रमाङ्क पर सूर्य, भूगोल, परमात्मा, जीवात्मा तथा स्तोता इन पाँचों पक्षों में की जा चुकी है। यहाँ चन्द्रमा और सूर्य का सम्बन्ध वर्णन करते हैं।

    पदार्थ

    (अयम्) यह (पृश्निः) रंगीला (गौः) गतिमय चन्द्रलोक (आ अक्रमीत्) उदित हुआ है, जो (पुरः) पश्चिम से पूर्व की ओर (मातरम्) माता पृथिवी के चारों ओर (असदत्) गति करता है और (पितरम्) पितृस्थानीय (स्वः च) सूर्य की भी (प्रयन्) परिक्रमा करता है ॥१॥

    भावार्थ

    चन्द्रमा पृथिवी से अलग हुआ पिण्ड है, ऐसा वैज्ञानिक लोग मानते हैं। इसलिए पृथिवी चन्द्रमा की माता है। सूर्य के प्रभाव से ही वह पिण्ड पृथिवी से अलग हुआ, इस दृष्टि से सूर्य चन्द्रमा का पिता है। चन्द्रमा पृथिवी की परिक्रमा करता-करता पृथिवी के साथ-साथ सूर्य की भी परिक्रमा करता है, ऐसा खगोल शास्त्रवेत्ताओं का निरीक्षण है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ६३०)

    विशेष

    ऋषिः—सर्पराज्ञी (ऋषिका-वाक्शक्ति सम्पन्ना८)॥ देवता—सूर्यः (उपासकों को अध्यात्म प्रकाशदाता परमात्मा)॥ छन्दः—गायत्री॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    ३२३ इन मन्त्रों की व्याख्या क्रमशः ६३०, ६३१ तथा ६३२ पर द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० क्रम से [६३०, ६३१ और ६३२] पृ० ३१८, ३१९।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१, ६ मेधातिथिः काण्वः। १० वसिष्ठः। ३ प्रगाथः काण्वः। ४ पराशरः। ५ प्रगाथो घौरः काण्वो वा। ७ त्र्यरुणत्रसदस्यू। ८ अग्नयो धिष्ण्या ऐश्वरा। ९ हिरण्यस्तूपः। ११ सार्पराज्ञी। देवता—१ इध्मः समिद्धो वाग्निः तनूनपात् नराशंसः इन्द्रश्चः क्रमेण। २ आदित्याः। ३, ५, ६ इन्द्रः। ४,७-९ पवमानः सोमः। १० अग्निः। ११ सार्पराज्ञी ॥ छन्दः-३-४, ११ गायत्री। ४ त्रिष्टुप। ५ बृहती। ६ प्रागाथं। ७ अनुष्टुप्। ४ द्विपदा पंक्तिः। ९ जगती। १० विराड् जगती॥ स्वरः—१,३, ११ षड्जः। ४ धैवतः। ५, ९ मध्यमः। ६ गान्धारः। ८ पञ्चमः। ९, १० निषादः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ६३० क्रमाङ्के सूर्य-भूलोक-परमात्म-जीवात्म-स्तोतृविषये पञ्चधा व्याख्याता। अत्र चन्द्रसूर्यसम्बन्धो वर्ण्यते।

    पदार्थः

    (अयम्) एषः (पृश्निः) प्राष्टवर्णः (गौः) गतिमयः चन्द्रलोकः (आ अक्रमीत्) उदितोऽस्ति, यः (पुरः) पश्चिमतः पूर्वं प्रति (मातरम्) मातृभूतां पृथिवीम् परितः (असदत्) गच्छति। [षद्लृ विशरणगत्यवसादनेषु।] (पितरम्) पितृस्थानीयम् (स्वः च) सूर्यं च (प्रयन्) परिक्राम्यन् भवति ॥१॥२

    भावार्थः

    चन्द्रो हि पृथिव्याः पृथग्भूतं पिण्डमस्तीति वैज्ञानिका मन्यन्ते। अतः पृथिवी चन्द्रस्य माता। सूर्यस्य प्रभावादेव तत् पिण्डं पृथिव्याः पृथग्भूतमिति सूर्यश्चन्द्रस्य पिता। चन्द्रः पृथिवीं परिक्राम्यन् तया सह सूर्यमपि परिक्रामतीति खगोलशास्त्रविदां निरीक्षणमस्ति ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    The All-Pervading, Omnipresent God, verily manifested! Himself. He is directly realised by the learned, and graciously perceived by a Saviour of humanity.

    Translator Comment

    See verse 630.

    इस भाष्य को एडिट करें

    Meaning

    This earth moves round and round eastward abiding in its mother waters of the firmament and revolves round and round its father sustainer, the sun in heaven. (Rg. 10-189-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (अयम्)(गौः) સ્તોતા-ઉપાસક (पृश्निः) પરમજ્યોતિનો સ્પર્શ કરનાર-પ્રાપ્ત કરનાર ઉપાસક આત્મા (आ अक्रमीत्) સંસારમાં આવ્યો-આવે છે (पुरः मातरं पितरं च आसदत्) પ્રથમ માતા અને પિતાને પ્રાપ્ત થાય છે પુનઃ (प्रयन्) પ્રગતિ કરીને (स्वः) મોક્ષધામમાં પહોંચે છે. (૪)

     

    भावार्थ

    ભાવાર્થ : એ સ્તુતિકર્તા ઉપાસક પરમજ્યોતિને સ્પર્શ કરનાર, પ્રાપ્ત કરનાર આત્મા-જીવાત્મા સંસારમાં અવતરણ કરે છે. પ્રથમ માતા, પિતાને પ્રાપ્ત થાય છે, પિતાના બીજભાવથી અને માતાના ગર્ભધારણથી પુનઃ ઉત્પન્ન થઈને જીવનમાં પ્રગતિ કરતાં-ઉન્નતિ કરતાં નિતાન્ત સુખ સ્થાન મોક્ષધામને પ્રાપ્ત થાય છે. (૪)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    चंद्र पृथ्वीपासून वेगळा झालेला पिंड आहे, असे वैज्ञानिक मानतात, त्यासाठी पृथ्वी चंद्राची माता आहे. सूर्याच्या प्रभावामुळेच तो पिंड पृथ्वीपासून वेगळा झालेला आहे, या दृष्टीने सूर्य चंद्राचा पिता आहे. चंद्र पृथ्वीची परिक्रमा करत करत पृथ्वीबरोबरच सूर्याचीही परिक्रमा करतो, असे खगोलशास्त्रज्ञाचे निरीक्षण आहे. ॥१॥

    इस भाष्य को एडिट करें
    Top