Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1377
    ऋषिः - सार्पराज्ञी देवता - आत्मा सूर्यो वा छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    24

    अ꣣न्त꣡श्च꣢रति रोच꣣ना꣢꣫स्य प्रा꣣णा꣡द꣢पान꣣ती꣢ । व्य꣢꣯ख्यन्महि꣣षो꣡ दिव꣢꣯म् ॥१३७७

    स्वर सहित पद पाठ

    अ꣣न्त꣡रिति꣢ । च꣣रति । रोचना꣢ । अ꣣स्य꣢ । प्रा꣣णा꣢त् । प्र꣣ । आना꣢त् । अ꣣पानती꣢ । अ꣣प । अनती꣢ । वि । अ꣣ख्यत् । महिषः꣢ । दि꣡व꣢꣯म् ॥१३७७॥


    स्वर रहित मन्त्र

    अन्तश्चरति रोचनास्य प्राणादपानती । व्यख्यन्महिषो दिवम् ॥१३७७


    स्वर रहित पद पाठ

    अन्तरिति । चरति । रोचना । अस्य । प्राणात् । प्र । आनात् । अपानती । अप । अनती । वि । अख्यत् । महिषः । दिवम् ॥१३७७॥

    सामवेद - मन्त्र संख्या : 1377
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
    (राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 3; मन्त्र » 2
    Acknowledgment

    हिन्दी (4)

    विषय

    द्वितीय ऋचा की व्याख्या पूर्वार्चिक में ६३१ क्रमाङ्क पर सूर्य और परमात्मा के विषय में की जा चुकी है। यहाँ प्राणरूप सूर्य का वर्णन करते हैं।

    पदार्थ

    (अस्य) इस प्राणरूप सूर्य की (रोचना) दीप्ति अर्थात् प्रभावशक्ति (प्राणाद् अपानती) प्राणन-क्रिया के पश्चात् अपान की क्रिया करती हुई (अन्तः) शरीर के अन्दर (चरति) विचरण करती है। (महिषः) महान् प्राण (दिवम्) शरीर के मूर्धा को भी (व्यख्यत्) प्रकाशित करता है ॥२॥

    भावार्थ

    जैसे बाह्य सौर जगत् में सूर्य ग्रह-उपग्रहों को धारण करता है,वैसे ही मानव- शरीर में जीवात्मासहित प्राण, मन, बुद्धि,मस्तिष्क, इन्द्रियों आदि को धारण करता है ॥२॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ६३१)

    विशेष

    <br>

    इस भाष्य को एडिट करें

    पदार्थ

    ३२३ इन मन्त्रों की व्याख्या क्रमशः ६३०, ६३१ तथा ६३२ पर द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० क्रम से [६३०, ६३१ और ६३२] पृ० ३१८, ३१९।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१, ६ मेधातिथिः काण्वः। १० वसिष्ठः। ३ प्रगाथः काण्वः। ४ पराशरः। ५ प्रगाथो घौरः काण्वो वा। ७ त्र्यरुणत्रसदस्यू। ८ अग्नयो धिष्ण्या ऐश्वरा। ९ हिरण्यस्तूपः। ११ सार्पराज्ञी। देवता—१ इध्मः समिद्धो वाग्निः तनूनपात् नराशंसः इन्द्रश्चः क्रमेण। २ आदित्याः। ३, ५, ६ इन्द्रः। ४,७-९ पवमानः सोमः। १० अग्निः। ११ सार्पराज्ञी ॥ छन्दः-३-४, ११ गायत्री। ४ त्रिष्टुप। ५ बृहती। ६ प्रागाथं। ७ अनुष्टुप्। ४ द्विपदा पंक्तिः। ९ जगती। १० विराड् जगती॥ स्वरः—१,३, ११ षड्जः। ४ धैवतः। ५, ९ मध्यमः। ६ गान्धारः। ८ पञ्चमः। ९, १० निषादः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    द्वितीया ऋक् पूर्वार्चिके ६३१ क्रमाङ्के सूर्यस्य परमात्मनश्च विषये व्याख्याता। अत्र प्राणरूपं सूर्यं वर्णयति।

    पदार्थः

    (अस्य) प्राणात्मनः सूर्यस्य (रोचना) दीप्तिः प्रभावशक्तिरिति यावत् (प्राणाद् अपानती) प्राणनक्रियोत्तरम् अपानक्रियां कुर्वती (अन्तः) शरीराभ्यन्तरे (चरति) विचरति। (महिषः) महान् प्राणः (दिवम्) देहस्थं मूर्धानमपि (व्यख्यत्) प्रकाशयति ॥२॥२

    भावार्थः

    यथा बाह्ये सौरजगति सूर्यो ग्रहोपग्रहान् धारयति, तथैव मानवदेहे जीवात्मना सहचरितः प्राणमनोबुद्धिमस्तिष्केन्द्रियादीनि धारयति ॥२॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    The loving light of God, animates in the body, facilitating inhalation and exhalation. The Mighty God illuminated the Sun.

    Translator Comment

    See verse 631.

    इस भाष्य को एडिट करें

    Meaning

    The light of this sun radiates from morning till evening like the prana and apana of the cosmic body illuminating the mighty heaven and filling the space between heaven and earth. (Rg. 10-189-2)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (महषिः रोचना) મહાન પ્રકાશમાન (अस्य) આ જગતની (अन्तः) અંદર (चरति) પ્રાપ્ત થઈ રહ્યો છે (प्राणात् अपानती) દ્યુલોક અને પૃથિવીલોક સુધી (दिवं व्यख्यत्) મોક્ષધામને પ્રકાશિત કરે છે. (૫)

     

    भावार्थ

    ભાવાર્થ : મહાન પ્રકાશમાન પરમાત્મા આ જગતની અંદર દ્યુલોકથી લઈને પૃથિવી સુધી પ્રાપ્ત થઈ રહ્યો છે અને મોક્ષધામને પોતાના પ્રકાશથી પ્રકાશિત કરી રહ્યો છે. (૫)             
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जसे बाह्य सौर जगात सूर्य, ग्रह, उपग्रहांना धारण करतो, तसे मानवही जीवात्म्यासह प्राण, मन, बुद्धी, मस्तक, इंद्रिये इत्यादींना धारण करतो. ॥२॥

    इस भाष्य को एडिट करें
    Top