Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1378
ऋषिः - सार्पराज्ञी
देवता - आत्मा सूर्यो वा
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
32
त्रि꣣ꣳश꣢꣫द्धाम꣣ वि꣡ रा꣢जति꣣ वा꣡क्प꣢त꣣ङ्गा꣡य꣢ धीयते । प्र꣢ति꣣ व꣢स्तो꣣र꣢ह꣣ द्यु꣡भिः꣢ ॥१३७८॥
स्वर सहित पद पाठत्रि꣣ꣳश꣢त् । धा꣡म꣢꣯ । वि । रा꣣जति । वा꣢क् । प꣣तङ्गा꣡य꣢ । धी꣣यते । प्र꣡ति꣢꣯ । व꣡स्तोः꣢꣯ । अ꣡ह꣢꣯ । द्यु꣡भिः꣢꣯ ॥१३७८॥
स्वर रहित मन्त्र
त्रिꣳशद्धाम वि राजति वाक्पतङ्गाय धीयते । प्रति वस्तोरह द्युभिः ॥१३७८॥
स्वर रहित पद पाठ
त्रिꣳशत् । धाम । वि । राजति । वाक् । पतङ्गाय । धीयते । प्रति । वस्तोः । अह । द्युभिः ॥१३७८॥
सामवेद - मन्त्र संख्या : 1378
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
तृतीय ऋचा पूर्वार्चिक में ६३२ क्रमाङ्क पर सूर्य और परमात्मा के ही विषय में व्याख्यात हो चुकी है। यहाँ प्राण का विषय वर्णित है।
पदार्थ
यह प्राण (त्रिंशद् धाम) दिन-रात के तीसों मुहूर्तों में (वि राजति) शरीर में विराजमान रहता है अर्थात् जाग्रत् अवस्था, स्वप्न अवस्था और सुषुप्त अवस्था तीनों में सक्रिय रहता है, जैसा कि श्रुति है-‘प्राण अन्य सबके सो जाने पर भी खड़ा जागता रहता है’ (अथ० ११।४।२५)। इस (पतङ्गाय) श्वास-उच्छ्वास की गति से पक्षी के समान चेष्टा करनेवाले प्राण के लिए, अर्थात् प्राणयाम के काल में (वाक्) वाणी (धीयते) रोक ली जाती है, क्योंकि प्राणायाम करते हुए भाषण सम्भव नहीं है। (प्रति वस्तोः) प्रतिदिन (अह) निश्चय ही (द्युभिः) दीप्त-सूर्य-किरणों से यह प्राण बलवान् होता है ॥३॥
भावार्थ
दिन-रात शरीर को धारण करता हुआ यह प्राण प्राणियों का महान् उपकार करता है ॥३॥ इस खण्ड में परमात्मोपासना, जीवात्मा, प्राण और प्रसङ्गतः विद्युत् का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ ग्यारहवें अध्याय में तृतीय खण्ड समाप्त ॥ ग्यारहवाँ अध्याय समाप्त॥ षष्ठ प्रपाठक में प्रथम अर्ध समाप्त ॥
पदार्थ
३२३ इन मन्त्रों की व्याख्या क्रमशः ६३०, ६३१ तथा ६३२ पर द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० क्रम से [६३०, ६३१ और ६३२] पृ० ३१८, ३१९।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१, ६ मेधातिथिः काण्वः। १० वसिष्ठः। ३ प्रगाथः काण्वः। ४ पराशरः। ५ प्रगाथो घौरः काण्वो वा। ७ त्र्यरुणत्रसदस्यू। ८ अग्नयो धिष्ण्या ऐश्वरा। ९ हिरण्यस्तूपः। ११ सार्पराज्ञी। देवता—१ इध्मः समिद्धो वाग्निः तनूनपात् नराशंसः इन्द्रश्चः क्रमेण। २ आदित्याः। ३, ५, ६ इन्द्रः। ४,७-९ पवमानः सोमः। १० अग्निः। ११ सार्पराज्ञी ॥ छन्दः-३-४, ११ गायत्री। ४ त्रिष्टुप। ५ बृहती। ६ प्रागाथं। ७ अनुष्टुप्। ४ द्विपदा पंक्तिः। ९ जगती। १० विराड् जगती॥ स्वरः—१,३, ११ षड्जः। ४ धैवतः। ५, ९ मध्यमः। ६ गान्धारः। ८ पञ्चमः। ९, १० निषादः॥
संस्कृत (1)
विषयः
तृतीया ऋक् पूर्वार्चिके ६३२ क्रमाङ्के सूर्यपरमात्मनोरेव विषये व्याख्याता। अत्र प्राणविषयो वर्ण्यते।
पदार्थः
एष प्राणः (त्रिंशद् धाम) त्रिंशत् धामानि, अहोरात्रस्य त्रिंशदपि मुहूर्तानि (विराजति) शरीरे विराजमानो भवति, जाग्रदवस्थायां स्वप्नावस्थायां सुषुप्तावस्थायां चापि सक्रियस्तिष्ठति। [‘ऊर्ध्वः॑ सु॒प्तेषु॑ जागार’ अथ० ११।४।२५ इति श्रुतेः।] अस्मै (पतङ्गाय२) श्वासोच्छ्वासगत्या पक्षिवच्चेष्टते प्राणाय। [प्राणो वै पतङ्गः। कौ० ब्रा० ८।४।] (वाक्) वाणी (धीयते) निरुध्यते, प्राणायामकाले भाषणासम्भवात्। (प्रति वस्तोः) प्रत्यहम् (अह) किल (द्युभिः) दीप्तैः सूर्यकिरणैः, एष प्राणो बलवान् जायते इति वाक्यपूर्तिर्विधेया ॥३॥३
भावार्थः
रात्रिन्दिवं शरीरं धारयन्नेष प्राणः प्राणिनां महदुपकरोति ॥३॥ अस्मिन् खण्डे परमात्मोपासनाया जीवात्मनः प्राणस्य प्रसङ्गतया विद्युतश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
इंग्लिश (2)
Meaning
God shines in the heart with His lustres, throughout the thirty parts of the day. The Vedas should be recited by every one, for the acquisition of God.
Translator Comment
See verse 632.
Meaning
Thirty stages of the day from every morning to evening does the sun rule with the rays of its light while songs of adoration are raised and offered to the mighty Bird of heavenly space. (Rg. 10-189-3)
गुजराती (1)
पदार्थ
પદાર્થ : (पतङ्गाय) મારા આત્મામાં પ્રાપ્ત થનાર પરમાત્માને માટે (प्रति वस्तोः वाक् धीयते) પ્રતિદિન મારા દ્વારા સ્તુતિ આધાન કરવામાં આવે છે-સમર્પિત કરવામાં આવે છે (अह) અહો (द्युभिः) પોતાની જ્યોતિઓથી મારી અંદર (त्रिंशत् धाम्) ત્રીશ ઘડી (विराजति) વિશેષ પ્રકાશિત રહે છે.
भावार्थ
ભાવાર્થ : આત્મામાં પ્રાપ્ત થનાર પરમાત્માને માટે મુજ ઉપાસક દ્વારા પ્રતિદિન સ્તુતિ સમર્પિત કરવામાં આવે છે, અહો-કેવું સુંદર છે, તે પરમાત્મા પણ પોતાની જ્યોતિઓથી ત્રીશ ઘડીઓ-દિવસરાત મુજ ઉપાસકની અંદર વિશેષ પ્રકાશિત રહે છે, મારી સ્તુતિ ખાલી જતી નથી અને તે પણ દયા, ન્યાયનો ત્યાગ કરતો નથી. (૬)
मराठी (1)
भावार्थ
शरीर धारण करणारा प्राण, प्राण्यांवर रात्रंदिवस उपकार करतो ॥३॥ या खंडात परमात्मोपासना, जीवात्मा, प्राण व प्रसंगत: विद्युत वर्णन असल्यामुळे या खंडाची पूर्व खंडाबरोबर संगती आहे.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal