Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 212
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
1

इ꣣मे꣡ त꣢ इन्द्र꣣ सो꣡माः꣢ सु꣣ता꣢सो꣣ ये꣢ च꣣ सो꣡त्वाः꣢ । ते꣡षां꣢ मत्स्व प्रभूवसो ॥२१२

स्वर सहित पद पाठ

इ꣣मे꣢ । ते꣣ । इन्द्र । सो꣡माः꣢꣯ । सु꣣ता꣡सः꣢ । ये । च꣣ । सो꣡त्वाः꣢꣯ । ते꣡षा꣢꣯म् । म꣣त्स्व । प्रभूवसो । प्रभु । वसो ॥२१२॥


स्वर रहित मन्त्र

इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः । तेषां मत्स्व प्रभूवसो ॥२१२


स्वर रहित पद पाठ

इमे । ते । इन्द्र । सोमाः । सुतासः । ये । च । सोत्वाः । तेषाम् । मत्स्व । प्रभूवसो । प्रभु । वसो ॥२१२॥

सामवेद - मन्त्र संख्या : 212
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment

भावार्थ - सर्वांनी उपासकाच्या मनात सद्गुण वसविणाऱ्या, दिव्य धनाचा स्वामी असलेल्या परमेश्वराला सर्वकाळी मैत्रीरसाने सिंचित करून आपल्या आत्म्याला ज्ञानरस, कर्मरस व श्रद्धारसांनी तृप्त करावे. ॥९॥

इस भाष्य को एडिट करें
Top