Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 359
ऋषिः - जेता माधुच्छन्दसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
1

पु꣣रां꣢ भि꣣न्दु꣡र्युवा꣢꣯ क꣣वि꣡रमि꣢꣯तौजा अजायत । इ꣢न्द्रो꣣ वि꣡श्व꣢स्य꣣ क꣡र्म꣢णो ध꣣र्त्ता꣢ व꣣ज्री꣡ पु꣢रुष्टु꣣तः꣡ ॥३५९॥

स्वर सहित पद पाठ

पु꣣रा꣢म् । भि꣣न्दुः꣢ । यु꣡वा꣢꣯ । क꣣विः꣢ । अ꣡मि꣢꣯तौजाः । अ꣡मि꣢꣯त । ओ꣣जाः । अजायत । इ꣡न्द्रः꣢꣯ । वि꣡श्व꣢꣯स्य । क꣡र्म꣢꣯णः । ध꣣र्त्ता꣢ । व꣣ज्री꣢ । पु꣣रुष्टुतः꣢ । पु꣣रु । स्तुतः꣢ ॥३५९॥


स्वर रहित मन्त्र

पुरां भिन्दुर्युवा कविरमितौजा अजायत । इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥३५९॥


स्वर रहित पद पाठ

पुराम् । भिन्दुः । युवा । कविः । अमितौजाः । अमित । ओजाः । अजायत । इन्द्रः । विश्वस्य । कर्मणः । धर्त्ता । वज्री । पुरुष्टुतः । पुरु । स्तुतः ॥३५९॥

सामवेद - मन्त्र संख्या : 359
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment

भावार्थ - जसा राष्ट्राचा राजा सर्व राज्यकार्याचा व सेनापती सेनेच्या संगठन कार्याचा नेता असतो किंवा जसा सूर्य सौरमंडलाचा धारणकर्ता आहे, तसेच विविध लोकलोकांतराचे समष्टिरूप या महान ब्रह्मांडात विद्यमान संपूर्ण व्यवस्था करणारा राजाधिराज परमेश्वर आहे, हे सर्वांनी जाणले पाहिजे ॥८॥ या दशतिमध्ये इंद्राच्या महिमेचे वर्णन असल्यामुळे, त्याला आत्मसमर्पण इत्यादीची प्रेरणा असल्यामुळे व इंद्र नावाने राजा, सेनापती, आचार्य इत्यादींचे वर्णन असल्यामुळे या दशतिच्या विषयाची पूर्व दशतिच्या विषयाबरोबर संगती आहे

इस भाष्य को एडिट करें
Top