Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 661
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

तं꣡ त्वा꣢ स꣣मि꣡द्भि꣢रङ्गिरो घृ꣣ते꣡न꣢ वर्धयामसि । बृ꣣ह꣡च्छो꣢चा यविष्ठ्य ॥६६१॥

स्वर सहित पद पाठ

त꣢म् । त्वा꣣ । समि꣡द्भिः꣢ । सम् । इ꣡द्भिः꣢꣯ । अ꣣ङ्गिरः । घृ꣡ते꣢न । व꣣र्द्धयामसि । बृह꣢त् । शो꣣च । यविष्ठ्य ॥६६१॥


स्वर रहित मन्त्र

तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य ॥६६१॥


स्वर रहित पद पाठ

तम् । त्वा । समिद्भिः । सम् । इद्भिः । अङ्गिरः । घृतेन । वर्द्धयामसि । बृहत् । शोच । यविष्ठ्य ॥६६१॥

सामवेद - मन्त्र संख्या : 661
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment

भावार्थ - माणसांनी यज्ञाग्नीला प्रदीप्त (संवृद्ध करून स्वत:ही तेजाने प्रदीप्त) व संवृद्ध व्हावे. याचप्रकारे आपल्या अंतरात्म्याला उद्बोधन करून निर्भ्रान्तज्ञानराशीचा संचय करून महान कीर्ती प्रस्थापित करावी व योगाभ्यास व भक्तीने परमात्मरूपी अग्नीला आपल्या आत्म्यात प्रदीप्त करावे. ॥२॥

इस भाष्य को एडिट करें
Top