Loading...
अथर्ववेद > काण्ड 1 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 12/ मन्त्र 2
    सूक्त - भृग्वङ्गिराः देवता - यक्ष्मनाशनम् छन्दः - त्रिष्टुप् सूक्तम् - यक्ष्मनाशन सूक्त

    अङ्गेअ॑ङ्गे शो॒चिषा॑ शिश्रिया॒णं न॑म॒स्यन्त॑स्त्वा ह॒विषा॑ विधेम। अ॒ङ्कान्त्स॑म॒ङ्कान्ह॒विषा॑ विधेम॒ यो अग्र॑भी॒त्पर्वा॑स्या॒ ग्रभी॑ता ॥

    स्वर सहित पद पाठ

    अङ्गे॑ऽअङ्गे । शो॒चिषा॑ । शि॒श्रि॒या॒णम् । न॒म॒स्यन्त॑: । त्वा॒ । हविषा॑ । वि॒धे॒म॒ । अ॒ङ्कान् । स॒म्ऽअ॒ङ्कान् । ह॒विषा॑ । वि॒धे॒म॒ । य: । अग्र॑भीत् । पर्व॑ । अ॒स्य॒ । ग्रभी॑ता ॥


    स्वर रहित मन्त्र

    अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस्त्वा हविषा विधेम। अङ्कान्त्समङ्कान्हविषा विधेम यो अग्रभीत्पर्वास्या ग्रभीता ॥

    स्वर रहित पद पाठ

    अङ्गेऽअङ्गे । शोचिषा । शिश्रियाणम् । नमस्यन्त: । त्वा । हविषा । विधेम । अङ्कान् । सम्ऽअङ्कान् । हविषा । विधेम । य: । अग्रभीत् । पर्व । अस्य । ग्रभीता ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 12; मन्त्र » 2

    Translation -
    We providing good treatment (to patient) through performance of Havan medicate the fever which has its presence in every parts of the body with temperature (shochisha). We diagnose the symptoms and co-ordinating causes and we often our humble worship to the great upholding power (God) who holds up together the parts of this universe.

    इस भाष्य को एडिट करें
    Top