Loading...
अथर्ववेद > काण्ड 1 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 12/ मन्त्र 3
    सूक्त - भृग्वङ्गिराः देवता - यक्ष्मनाशनम् छन्दः - त्रिष्टुप् सूक्तम् - यक्ष्मनाशन सूक्त

    मु॒ञ्च शी॑र्ष॒क्त्या उ॒त का॒स ए॑नं॒ परु॑ष्परुरावि॒वेशा॒ यो अ॑स्य। यो अ॑भ्र॒जा वा॑त॒जा यश्च॒ शुष्मो॒ वन॒स्पती॑न्त्सचतां॒ पर्व॑तांश्च ॥

    स्वर सहित पद पाठ

    मु॒ञ्च । शी॒र्ष॒क्त्या: । उ॒त । का॒स: । ए॒न॒म् । परु॑:ऽपरु । आ॒ऽवि॒वेश॑ । य: । अ॒स्य॒ । य: । अ॒भ्र॒ऽजा: । वा॒त॒ऽजा: । य: । च॒ । शुष्म॑: । वन॒स्पती॑न् । स॒च॒ता॒म् । पर्व॑तान् । च॒ ॥


    स्वर रहित मन्त्र

    मुञ्च शीर्षक्त्या उत कास एनं परुष्परुराविवेशा यो अस्य। यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च ॥

    स्वर रहित पद पाठ

    मुञ्च । शीर्षक्त्या: । उत । कास: । एनम् । परु:ऽपरु । आऽविवेश । य: । अस्य । य: । अभ्रऽजा: । वातऽजा: । य: । च । शुष्म: । वनस्पतीन् । सचताम् । पर्वतान् । च ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 12; मन्त्र » 3

    Translation -
    O' physician; release this patient from headache, free him from cough which has entered into all his limbs and joints which is due to cloudy season and cold wind and the cough which is dry. (Advise the patient) that he should have climatic change in jungles and mountains.

    इस भाष्य को एडिट करें
    Top