अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 34
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - मणि बन्धन सूक्त
यस्मै॑ त्वा यज्ञवर्धन॒ मणे॑ प्र॒त्यमु॑चं शि॒वम्। तं त्वं श॑तदक्षिण॒ मणे॑ श्रैष्ठ्याय जिन्वतात् ॥
स्वर सहित पद पाठयस्मै॑ । त्वा॒ । य॒ज्ञ॒ऽव॒र्ध॒न॒ । मणे॑ । प्र॒ति॒ऽअमु॑ञ्चम् । शि॒वम् । तम् । त्वम् । श॒त॒ऽद॒क्षि॒ण॒ । मणे॑ । श्रैष्ठ्या॑य । जि॒न्व॒ता॒त् ॥६.३४॥
स्वर रहित मन्त्र
यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम्। तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात् ॥
स्वर रहित पद पाठयस्मै । त्वा । यज्ञऽवर्धन । मणे । प्रतिऽअमुञ्चम् । शिवम् । तम् । त्वम् । शतऽदक्षिण । मणे । श्रैष्ठ्याय । जिन्वतात् ॥६.३४॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 34
Translation -
Let this citron plant which has many kinds of boons (by destroying diseases) and which sound-ness-increasing, wholsome I accept, be able to speed me to eminence and excellence.