अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 11
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाज्ज्योतिर्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
यत्र॒ तपः॑ परा॒क्रम्य॑ व्र॒तं धा॒रय॒त्युत्त॑रम्। ऋ॒तं च॒ यत्र॑ श्र॒द्धा चापो॒ ब्रह्म॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयत्र॑ । तप॑: । प॒रा॒ऽक्रम्य॑ । व्र॒तम् । धा॒रय॑ति । उत्ऽत॑रम् । ऋ॒तम् । च॒ । यत्र॑ । श्र॒ध्दा । च॒ । आप॑: । ब्रह्म॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.११॥
स्वर रहित मन्त्र
यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम्। ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयत्र । तप: । पराऽक्रम्य । व्रतम् । धारयति । उत्ऽतरम् । ऋतम् । च । यत्र । श्रध्दा । च । आप: । ब्रह्म । सम्ऽआहिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.११॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 11
Translation -
Pronounce Him to be the Supreme Being in whom the sacred austerity exerting in full maintains its loftiest vow or the subsequent result and where in are comprehended comic law, faith, atoms and matter. Who out of many powers, tell me O learned! is the Supporting Divine Power.