अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 44
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - एकावसाना पञ्चपदा निचृत्पदपङ्क्तिर्द्विपदार्च्यनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
इ॒मे म॒यूखा॒ उप॑ तस्तभु॒र्दिवं॒ सामा॑नि चक्रु॒स्तस॑राणि॒ वात॑वे ॥
स्वर सहित पद पाठइ॒मे । म॒यूखा॑: । उप॑ । त॒स्त॒भु॒: । दिव॑म् । सामा॑नि । च॒क्रु॒: । तस॑राणि । वात॑वे ॥ ७.४४॥
स्वर रहित मन्त्र
इमे मयूखा उप तस्तभुर्दिवं सामानि चक्रुस्तसराणि वातवे ॥
स्वर रहित पद पाठइमे । मयूखा: । उप । तस्तभु: । दिवम् । सामानि । चक्रु: । तसराणि । वातवे ॥ ७.४४॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 44
Translation -
These pegs, (6 directions) have held the heavenly region and the Samans, have turned them into shuttles for weaving.