Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 12
    सूक्त - शन्तातिः देवता - चन्द्रमा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - पापमोचन सूक्त

    ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये। पृ॑थि॒व्यां श॒क्रा ये श्रि॒तास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

    स्वर सहित पद पाठ

    ये । दे॒वा: । दि॒वि॒ऽसद॑:। अ॒न्त॒रि॒क्ष॒ऽसद॑: । च॒ । ये । पृ॒थि॒व्याम् । श॒क्रा: । ये । श्रि॒ता: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१२॥


    स्वर रहित मन्त्र

    ये देवा दिविषदो अन्तरिक्षसदश्च ये। पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥

    स्वर रहित पद पाठ

    ये । देवा: । दिविऽसद:। अन्तरिक्षऽसद: । च । ये । पृथिव्याम् । शक्रा: । ये । श्रिता: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 12

    Translation -
    Let those wondrous potentian forces of nature working in heavenly region, those staying in the atmospheric region; those working on the surface of the earth make us free from disease and distress.

    इस भाष्य को एडिट करें
    Top