अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 14
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
य॒ज्ञं ब्रू॑मो॒ यज॑मान॒मृचः॒ सामा॑नि भेष॒जा। यजूं॑षि॒ होत्रा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठय॒ज्ञम् । ब्रू॒म॒:। यज॑मानम् । ऋच॑: । सामा॑नि । भे॒ष॒जा । यजूं॑षि । होत्रा॑: । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१४॥
स्वर रहित मन्त्र
यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा। यजूंषि होत्रा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठयज्ञम् । ब्रूम:। यजमानम् । ऋच: । सामानि । भेषजा । यजूंषि । होत्रा: । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१४॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 14
Translation -
We have all praises for the performance of Yajna, the performer of Yajna, Verses and knowledge of Rigveda; Samveda and Yajurveda combined with the Atharvaveda which also gives the knowledge of medicine and all the articles for oblations. Let them be source of saving us from committing sins.