अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 2
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तप॑श्चै॒वास्तां॒ कर्म॑ चा॒न्तर्म॑ह॒त्यर्ण॒वे। त आ॑सं॒ जन्या॑स्ते व॒रा ब्रह्म॑ ज्येष्ठव॒रोभ॑वत् ॥
स्वर सहित पद पाठतप॑: । च॒ । ए॒व । आ॒स्ता॒म् । कर्म॑ । च॒ । अ॒न्त: । म॒ह॒ति । अ॒र्ण॒वे । ते । आ॒स॒न् । जन्या॑: । ते । व॒रा: । ब्रह्म॑ । ज्ये॒ष्ठ॒ऽव॒र: । अ॒भ॒व॒त् ॥१०.२॥
स्वर रहित मन्त्र
तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे। त आसं जन्यास्ते वरा ब्रह्म ज्येष्ठवरोभवत् ॥
स्वर रहित पद पाठतप: । च । एव । आस्ताम् । कर्म । च । अन्त: । महति । अर्णवे । ते । आसन् । जन्या: । ते । वरा: । ब्रह्म । ज्येष्ठऽवर: । अभवत् ॥१०.२॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 2
Translation -
In the vast space or ocean (of the atoms or tenacious matter) there were heat and the action. They were the other causes by the side of material cause and these were also the covering causes. Brahman, the Supreme Spirit was the chief cause (Efficient cause) covering all the realm.