Loading...
अथर्ववेद > काण्ड 15 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 18/ मन्त्र 4
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची अनुष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    अ॑होरा॒त्रेनासि॑के॒ दिति॒श्चादि॑तिश्च शीर्षकपा॒ले सं॑वत्स॒रः शिरः॑ ॥

    स्वर सहित पद पाठ

    अ॒हो॒रा॒त्रे इति॑ । नासि॑के॒ इति॑ । दिति॑: । च॒ । अदि॑ति: । च॒ । शी॒र्ष॒क॒पा॒ले इति॑ शी॒र्ष॒ऽक॒पा॒ले । स॒म्ऽव॒त्स॒र: । शिर॑: ॥१८.४॥


    स्वर रहित मन्त्र

    अहोरात्रेनासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः ॥

    स्वर रहित पद पाठ

    अहोरात्रे इति । नासिके इति । दिति: । च । अदिति: । च । शीर्षकपाले इति शीर्षऽकपाले । सम्ऽवत्सर: । शिर: ॥१८.४॥

    अथर्ववेद - काण्ड » 15; सूक्त » 18; मन्त्र » 4

    Translation -
    Day and night are his nostrils, the Diti and Aditi are his cerebrum and cerebellum and Samvatsara, the year is his head (complete head including medule oblongata).

    इस भाष्य को एडिट करें
    Top