अथर्ववेद - काण्ड 15/ सूक्त 18/ मन्त्र 2
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
यद॑स्य॒दक्षि॑ण॒मक्ष्य॒सौ स आ॑दि॒त्यो यद॑स्य स॒व्यमक्ष्य॒सौ स च॒न्द्रमाः॑ ॥
स्वर सहित पद पाठयत् । अ॒स्य॒ । दक्षि॑णम् । अक्षि॑ । अ॒सौ । स: । आ॒दि॒त्य: । यत् । अ॒स्य॒ । स॒व्यम् । अक्षि॑ । अ॒सौ । स: । च॒न्द्रमा॑: ॥१८.२॥
स्वर रहित मन्त्र
यदस्यदक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः ॥
स्वर रहित पद पाठयत् । अस्य । दक्षिणम् । अक्षि । असौ । स: । आदित्य: । यत् । अस्य । सव्यम् । अक्षि । असौ । स: । चन्द्रमा: ॥१८.२॥
अथर्ववेद - काण्ड » 15; सूक्त » 18; मन्त्र » 2
Translation -
That which is the right eye is the sun and which is the left eve is the Moon.