अथर्ववेद - काण्ड 19/ सूक्त 2/ मन्त्र 5
ता अ॒पः शि॒वा अ॒पोऽय॑क्ष्मं॒कर॑णीर॒पः। यथै॒व तृ॑प्यते॒ मय॒स्तास्त॒ आ द॑त्त भेष॒जीः ॥
स्वर सहित पद पाठताः। अ॒पः। शि॒वाः। अ॒पः। अ॒य॒क्ष्म॒म्ऽकर॑णीः। अ॒पः। यथा॑। ए॒व। तृ॒प्य॒ते॒। मयः॑। ताः। ते॒। आ। द॒त्त॒। भे॒ष॒जीः ॥२.५॥
स्वर रहित मन्त्र
ता अपः शिवा अपोऽयक्ष्मंकरणीरपः। यथैव तृप्यते मयस्तास्त आ दत्त भेषजीः ॥
स्वर रहित पद पाठताः। अपः। शिवाः। अपः। अयक्ष्मम्ऽकरणीः। अपः। यथा। एव। तृप्यते। मयः। ताः। ते। आ। दत्त। भेषजीः ॥२.५॥
अथर्ववेद - काण्ड » 19; सूक्त » 2; मन्त्र » 5
Translation -
Ye men, you obtain these waters which are auspicious waters and which are the waters bringing health. You have these healing waters as your comfort requires to be fulfilled.