Sidebar
अथर्ववेद - काण्ड 19/ सूक्त 37/ मन्त्र 4
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - पुरउष्णिक्
सूक्तम् - बलप्राप्ति सूक्त
ऋ॒तुभ्य॑ष्ट्वार्त॒वेभ्यो॑ मा॒द्भ्यः सं॑वत्स॒रेभ्यः॑। धा॒त्रे वि॑धा॒त्रे स॒मृधे॑ भू॒तस्य॒ पत॑ये यजे ॥
स्वर सहित पद पाठऋ॒तुऽभ्यः॑। त्वा॒। आ॒र्त॒वेभ्यः॑। मा॒त्ऽभ्यः। स॒म्ऽव॒त्स॒रेभ्यः॑। धा॒त्रे। वि॒ऽधा॒त्रे। स॒म्ऽऋधे॑। भू॒तस्य॑। पत॑ये। य॒जे॒ ॥३७.४॥
स्वर रहित मन्त्र
ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः। धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥
स्वर रहित पद पाठऋतुऽभ्यः। त्वा। आर्तवेभ्यः। मात्ऽभ्यः। सम्ऽवत्सरेभ्यः। धात्रे। विऽधात्रे। सम्ऽऋधे। भूतस्य। पतये। यजे ॥३७.४॥
अथर्ववेद - काण्ड » 19; सूक्त » 37; मन्त्र » 4
Translation -
I accept this fire for surpassing strength, and energy, for vigor, for over-powering splendor, for overcoming spirit and for the protection of the nation through a hundred autumns.