Loading...
अथर्ववेद > काण्ड 19 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 19/ सूक्त 6/ मन्त्र 1
    सूक्त - नारायणः देवता - पुरुषः छन्दः - अनुष्टुप् सूक्तम् - जगद्बीजपुरुष सूक्त

    स॒हस्र॑बाहुः॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात्। स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्यति॑ष्ठद्दशाङ्गु॒लम् ॥

    स्वर सहित पद पाठ

    स॒हस्र॑ऽबाहुः। पुरु॑षः। स॒ह॒स्र॒ऽअ॒क्षः। स॒हस्र॑ऽपात्। सः। भूमि॑म्। वि॒श्वतः॑। वृ॒त्वा। अति॑। अ॒ति॒ष्ठ॒त्। द॒श॒ऽअ॒ङ्गु॒लम् ॥६.१॥


    स्वर रहित मन्त्र

    सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात्। स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥

    स्वर रहित पद पाठ

    सहस्रऽबाहुः। पुरुषः। सहस्रऽअक्षः। सहस्रऽपात्। सः। भूमिम्। विश्वतः। वृत्वा। अति। अतिष्ठत्। दशऽअङ्गुलम् ॥६.१॥

    अथर्ववेद - काण्ड » 19; सूक्त » 6; मन्त्र » 1

    Translation -
    [N.B.:—The Punish here in this hymn appears as the nucleus force of cosmic order, body and the society. The problems of universe, body and society are solved here through the spirutuo-materialistic interpretation of the history of world, not through only materialistic inter pretation which is half-truth of this Philosophy. The Purusha has been here designated as the individual soul of body and organs which is the social animal and the universal soul (God) of matter and universe and Creator of the cosmic order. So here matter, soul and God have been taken as eternal separate entities.] Purusha, the All-pervading God has the arms of the man of world. He hath the eyes of all of the creatures of the world and he has the feet of all of the world. He pervading the earth from all sides permeates the world made of ten elements and beyond.

    इस भाष्य को एडिट करें
    Top