अथर्ववेद - काण्ड 19/ सूक्त 6/ मन्त्र 6
सूक्त - नारायणः
देवता - पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - जगद्बीजपुरुष सूक्त
ब्रा॑ह्म॒णोऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्योऽभवत्। मध्यं॒ तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ॥
स्वर सहित पद पाठब्रा॒ह्म॒णः। अ॒स्य॒। मुख॑म्। आ॒सी॒त्। बा॒हू इति॑। रा॒ज॒न्यः᳡। अ॒भ॒व॒त्। मध्य॑म्। तत्। अ॒स्य॒। यत्। वैश्यः॑। प॒त्ऽभ्याम्। शू॒द्रः। अ॒जा॒य॒त॒ ॥६.६॥
स्वर रहित मन्त्र
ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्योऽभवत्। मध्यं तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥
स्वर रहित पद पाठब्राह्मणः। अस्य। मुखम्। आसीत्। बाहू इति। राजन्यः। अभवत्। मध्यम्। तत्। अस्य। यत्। वैश्यः। पत्ऽभ्याम्। शूद्रः। अजायत ॥६.६॥
अथर्ववेद - काण्ड » 19; सूक्त » 6; मन्त्र » 6
Translation -
The Brahman The men knowing Veda and Supreme Beign was like mouth of this social order and like two Bahu, the arms was the Rajnaya, the man of administrative and militant quality. The waist-like was the man of trade and agriculture of this society and Shudra, the labor-class came forth from the spirits of service and non-arrogance.