अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 7
सूक्त - भरद्वाजः
देवता - यमसादनम्, ब्रह्मा
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
स॒प्त प्रा॒णान॒ष्टौ म॒न्यस्तांस्ते॑ वृश्चामि॒ ब्रह्म॑णा। अया॑ य॒मस्य॒ साद॑नम॒ग्निदू॑तो॒ अरं॑कृतः ॥
स्वर सहित पद पाठस॒प्त । प्रा॒णान् । अ॒ष्टौ । म॒न्य: । तान् । ते॒ । वृ॒श्चा॒मि॒ । ब्रह्म॑णा । अया॑: । य॒मस्य॑ । सद॑नम् । अ॒ग्निऽदू॑त: । अर॑म्ऽकृत: ॥१२.७॥
स्वर रहित मन्त्र
सप्त प्राणानष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा। अया यमस्य सादनमग्निदूतो अरंकृतः ॥
स्वर रहित पद पाठसप्त । प्राणान् । अष्टौ । मन्य: । तान् । ते । वृश्चामि । ब्रह्मणा । अया: । यमस्य । सदनम् । अग्निऽदूत: । अरम्ऽकृत: ॥१२.७॥
अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 7
Translation -
O worldly man; I rend away your seven vital airs and eight marrows through the knowledge of the Veda. You making the effulgence of knowledge your ambassador and celebrated-with perfection attain the asylum of God who is the ordained of all the worlds.