अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 8
सूक्त - भरद्वाजः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
आ द॑धामि ते प॒दं समि॑द्धे जा॒तवे॑दसि। अ॒ग्निः शरी॑रं वेवे॒ष्ट्वसुं॒ वागपि॑ गच्छतु ॥
स्वर सहित पद पाठआ । द॒धा॒मि॒ । ते॒ । प॒दम् । सम्ऽइ॑ध्दे । जा॒तऽवे॑दसि । अ॒ग्नि: । शरी॑रम् । वे॒वे॒ष्टु॒ । असु॑म् । वाक् । अपि॑ । ग॒च्छ॒तु॒ ॥१२.८॥
स्वर रहित मन्त्र
आ दधामि ते पदं समिद्धे जातवेदसि। अग्निः शरीरं वेवेष्ट्वसुं वागपि गच्छतु ॥
स्वर रहित पद पाठआ । दधामि । ते । पदम् । सम्ऽइध्दे । जातऽवेदसि । अग्नि: । शरीरम् । वेवेष्टु । असुम् । वाक् । अपि । गच्छतु ॥१२.८॥
अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 8
Translation -
O Jiva! I set your mortals on the blazing fire. Let the fire penetrate its essence through your dead body and your organ of speech go to general breath.