अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 7
सूक्त - कपिञ्जलः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुपराजय सूक्त
तस्य॒ प्राशं॒ त्वं ज॑हि॒ यो न॑ इन्द्राभि॒दास॑ति। अधि॑ नो ब्रूहि॒ शक्ति॑भिः प्रा॒शि मामुत्त॑रं कृधि ॥
स्वर सहित पद पाठतस्य॑ । प्राश॑म् । त्वम् । ज॒हि॒ । य: । न॒: । इ॒न्द्र॒ । अ॒भि॒ऽदास॑ति । अधि॑ । न॒: । ब्रू॒हि॒ । शक्ति॑ऽभि: । प्रा॒शि । माम् । उत्ऽत॑रम् । कृ॒धि॒ ॥२७.७॥
स्वर रहित मन्त्र
तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति। अधि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि ॥
स्वर रहित पद पाठतस्य । प्राशम् । त्वम् । जहि । य: । न: । इन्द्र । अभिऽदासति । अधि । न: । ब्रूहि । शक्तिऽभि: । प्राशि । माम् । उत्ऽतरम् । कृधि ॥२७.७॥
अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 7
Translation -
O’ powerful man; you defeat the Power of the man who comes to attack us, speak us with your powers and make us superior in the matter of debate.