अथर्ववेद - काण्ड 2/ सूक्त 28/ मन्त्र 4
सूक्त - शम्भुः
देवता - द्यावापृथिवी, आयुः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
द्यौष्ट्वा॑ पि॒ता पृ॑थि॒वी मा॒ता ज॒रामृ॑त्युं कृणुतां संविदा॒ने। यथा॒ जीवा॒ अदि॑तेरु॒पस्थे॑ प्राणापा॒नाभ्यां॑ गुपि॒तः श॒तं हिमाः॑ ॥
स्वर सहित पद पाठद्यौ: । त्वा॒ । पि॒ता । पृ॒थि॒वी । मा॒ता । ज॒राऽमृ॑त्युम् । कृ॒णु॒ता॒म् । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । यथा॑ । जीवा॑: । अदि॑ते: । उ॒पस्थे॑ । प्रा॒णा॒पा॒नाभ्या॑म् । गु॒पि॒त: । श॒तम् । हिमा॑: ॥२८.४॥
स्वर रहित मन्त्र
द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने। यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥
स्वर रहित पद पाठद्यौ: । त्वा । पिता । पृथिवी । माता । जराऽमृत्युम् । कृणुताम् । संविदाने इति सम्ऽविदाने । यथा । जीवा: । अदिते: । उपस्थे । प्राणापानाभ्याम् । गुपित: । शतम् । हिमा: ॥२८.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 28; मन्त्र » 4
Translation -
O’ child; let Sun your father and let the earth your mother Operating accordantly give you death after old age only, not before you attain the life of hundred autumns through your respiratory breaths as the Jivas, living creatures Preserved in the womb of earth in the beginning stage of creation.