अथर्ववेद - काण्ड 2/ सूक्त 30/ मन्त्र 3
सूक्त - प्रजापतिः
देवता - ओषधिः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - कामिनीमनोऽभिमुखीकरण सूक्त
यत्सु॑प॒र्णा वि॑व॒क्षवो॑ अनमी॒वा वि॑व॒क्षवः॑। तत्र॑ मे गछता॒द्धवं॑ श॒ल्य इ॑व॒ कुल्म॑लं॒ यथा॑ ॥
स्वर सहित पद पाठयत् । सु॒ऽप॒र्णा: । वि॒व॒क्षव॑: । अ॒न॒मी॒वा: । वि॒व॒क्षव॑: । तत्र॑ । मे॒ । ग॒च्छ॒ता॒त् । हव॑म् । श॒ल्य:ऽइ॑व । कुल्म॑लम् । यथा॑ ॥३०.३॥
स्वर रहित मन्त्र
यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः। तत्र मे गछताद्धवं शल्य इव कुल्मलं यथा ॥
स्वर रहित पद पाठयत् । सुऽपर्णा: । विवक्षव: । अनमीवा: । विवक्षव: । तत्र । मे । गच्छतात् । हवम् । शल्य:ऽइव । कुल्मलम् । यथा ॥३०.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 30; मन्त्र » 3
Translation -
As the thorn pierces the soft bud so let do my word there the heart of the betrothed of which the good men become the messengers and the persons enjoying good health become desirous giving of good advices