Loading...
अथर्ववेद > काण्ड 2 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 7
    सूक्त - पतिवेदनः देवता - हिरण्यम्, भगः छन्दः - अनुष्टुप् सूक्तम् - पतिवेदन सूक्त

    इ॒दं हिर॑ण्यं॒ गुल्गु॑ल्व॒यमौ॒क्षो अ॑थो॒ भगः॑। ए॒ते पति॑भ्य॒स्त्वाम॑दुः प्रतिका॒माय॒ वेत्त॑वे ॥

    स्वर सहित पद पाठ

    इ॒दम् । हिर॑ण्यम् । गुल्गु॑लु । अ॒यम् । औ॒क्ष: । अथो॒ इति॑ । भग॑: । ए॒ते । पति॑भ्य: । त्वाम् । अ॒दु॒: । प्र॒ति॒ऽका॒माय॑ । वेत्त॑वे ॥३६.७॥


    स्वर रहित मन्त्र

    इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः। एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे ॥

    स्वर रहित पद पाठ

    इदम् । हिरण्यम् । गुल्गुलु । अयम् । औक्ष: । अथो इति । भग: । एते । पतिभ्य: । त्वाम् । अदु: । प्रतिऽकामाय । वेत्तवे ॥३६.७॥

    अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 7

    Translation -
    O’ bride, this gold, this bdellium, this eatable prepared of milk and this fortune--all these are presented to the party of groom by the parent and party of bride and you are given to your husband to find him accordant with you.

    इस भाष्य को एडिट करें
    Top