Loading...
अथर्ववेद > काण्ड 2 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 1
    सूक्त - पतिवेदन देवता - अग्निः छन्दः - भुरिगनुष्टुप् सूक्तम् - पतिवेदन सूक्त

    आ नो॑ अग्ने सुम॒तिं सं॑भ॒लो ग॑मेदि॒मां कु॑मा॒रीं स॒ह नो॒ भगे॑न। जु॒ष्टा व॒रेषु॒ सम॑नेषु व॒ल्गुरो॒षं पत्या॒ सौभ॑गमस्त्व॒स्यै ॥

    स्वर सहित पद पाठ

    आ । न॒: । अ॒ग्ने॒ । सु॒ऽम॒तिम् । स॒म्ऽभ॒ल: । ग॒मे॒त् । इ॒माम् । कु॒मा॒रीम् । स॒ह । न॒: । भगे॑न । जु॒ष्टा । व॒रेषु॑ । सम॑नेषु । व॒ल्गु: । ओ॒षम्‌ । पत्या॑ । सौभ॑गम् । अ॒स्तु॒ । अ॒स्यै ॥३६.१॥


    स्वर रहित मन्त्र

    आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन। जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्त्वस्यै ॥

    स्वर रहित पद पाठ

    आ । न: । अग्ने । सुऽमतिम् । सम्ऽभल: । गमेत् । इमाम् । कुमारीम् । सह । न: । भगेन । जुष्टा । वरेषु । समनेषु । वल्गु: । ओषम्‌ । पत्या । सौभगम् । अस्तु । अस्यै ॥३६.१॥

    अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 1

    Translation -
    O Prieet; Well-talented groom come near us and accept this our girl-who has attained right understanding and is accompanied by good fortune. She speaks in good and mild term with her husband whom she selects from the assembly of the wooers. She may soon attain happiness with her husband.

    इस भाष्य को एडिट करें
    Top