Loading...
अथर्ववेद > काण्ड 2 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 6/ मन्त्र 2
    सूक्त - शौनकः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - सपत्नहाग्नि

    सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ वर्धये॒ममुच्च॑ तिष्ठ मह॒ते सौभ॑गाय। मा ते॑ रिषन्नुपस॒त्तारो॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ मान्ये ॥

    स्वर सहित पद पाठ

    सम् । च॒ । इ॒ध्यस्व॑ । अ॒ग्ने॒ । प्र । च॒ । व॒र्ध॒य॒ । इ॒मम् । उत् । च॒ । ति॒ष्ठ॒ । म॒ह॒ते । सौभ॑गाय । मा । ते॒ । रि॒ष॒न् । उ॒प॒ऽस॒त्तार॑: । अग्ने॒ । ब्र॒ह्माण॑: । ते॒ । य॒शस॑: । स॒न्तु॒ । मा । अ॒न्ये ॥६.२॥


    स्वर रहित मन्त्र

    सं चेध्यस्वाग्ने प्र च वर्धयेममुच्च तिष्ठ महते सौभगाय। मा ते रिषन्नुपसत्तारो अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये ॥

    स्वर रहित पद पाठ

    सम् । च । इध्यस्व । अग्ने । प्र । च । वर्धय । इमम् । उत् । च । तिष्ठ । महते । सौभगाय । मा । ते । रिषन् । उपऽसत्तार: । अग्ने । ब्रह्माण: । ते । यशस: । सन्तु । मा । अन्ये ॥६.२॥

    अथर्ववेद - काण्ड » 2; सूक्त » 6; मन्त्र » 2

    Translation -
    May this fire of Yajna burn ablaze, uplift this Perfomer of Yajna and be the source of his great Prosperity. Those who Practice to sit near this Yajna fire may not ever be subject of trouble and those who conduct the performance of Yajna attain the name and fame but not those who do not perform Yajnas.

    इस भाष्य को एडिट करें
    Top