अथर्ववेद - काण्ड 2/ सूक्त 6/ मन्त्र 5
सूक्त - शौनकः
देवता - अग्निः
छन्दः - विराट्प्रस्तारपङ्क्तिः
सूक्तम् - सपत्नहाग्नि
अति॒ निहो॒ अति॒ सृधो ऽत्यचि॑त्ती॒रति॒ द्विषः॑। विश्वा॒ ह्य॑ग्ने दुरि॒ता तर॒ त्वमथा॒स्मभ्यं॑ स॒हवी॑रं र॒यिं दाः॑ ॥
स्वर सहित पद पाठअति॑ । निह॑: । अति॑ । सृध॑: । अति॑ । अचि॑त्ती: । अति॑ । द्विष॑: । विश्वा॑ । हि । अ॒ग्ने॒ । दु॒:ऽइ॒ता । त॒र॒ । त्वम् । अथ॑ । अ॒स्मभ्य॑म् । स॒हऽवी॑रम् । र॒यिम् । दा॒: ॥६.५॥
स्वर रहित मन्त्र
अति निहो अति सृधो ऽत्यचित्तीरति द्विषः। विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः ॥
स्वर रहित पद पाठअति । निह: । अति । सृध: । अति । अचित्ती: । अति । द्विष: । विश्वा । हि । अग्ने । दु:ऽइता । तर । त्वम् । अथ । अस्मभ्यम् । सहऽवीरम् । रयिम् । दा: ॥६.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 6; मन्त्र » 5
Translation -
This fire of Yajna overcomes our passion, this subdues our tendency of violence, this crushes down the elements of ignorance and it extirpates the our internal enemiesigoism, aversion, covetousness etc. This uproots all the evil tendencies and becomes the source of giving us wealth accompanied with brave progeny.