Loading...
अथर्ववेद > काण्ड 2 > सूक्त 8

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 8/ मन्त्र 5
    सूक्त - भृग्वङ्गिराः देवता - वनस्पतिः, यक्ष्मनाशनम् छन्दः - निचृत्पथ्यापङ्क्तिः सूक्तम् - क्षेत्रियरोगनाशन

    नमः॑ सनिस्रसा॒क्षेभ्यो॒ नमः॑ संदे॒श्ये॑भ्यः। नमः॒ क्षेत्र॑स्य॒ पत॑ये वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥

    स्वर सहित पद पाठ

    नम॑: । स॒नि॒स्र॒स॒ऽअ॒क्षेभ्य॑: । नम॑: । स॒म्ऽदे॒श्ये᳡भ्य: । नम॑: । क्षेत्र॑स्य । पत॑ये । वी॒रुत् । क्षे॒त्रि॒य॒ऽनाश॑नी । अप॑ । क्षे॒त्रि॒यम् । उ॒च्छ॒तु॒ ॥८.५॥


    स्वर रहित मन्त्र

    नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः। नमः क्षेत्रस्य पतये वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥

    स्वर रहित पद पाठ

    नम: । सनिस्रसऽअक्षेभ्य: । नम: । सम्ऽदेश्येभ्य: । नम: । क्षेत्रस्य । पतये । वीरुत् । क्षेत्रियऽनाशनी । अप । क्षेत्रियम् । उच्छतु ॥८.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 8; मन्त्र » 5

    Translation -
    Let there be health for those who have lost the strength of their limbs, let there be health for those who have got their bodies torn of diseases, let there be health for the master of the body, the soul and let the plant destructive to bodily disease. [N.B. In the above hymn the diseases having their roots in the body are desired to be eradicated by the plant described in the verses. Kohestra is here used to mean body. Kshetra is the disease caused in the body. This also means the inherited diseases.]

    इस भाष्य को एडिट करें
    Top