Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 108/ मन्त्र 3
त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो। स नो॑ रास्व सु॒वीर्य॑म् ॥
स्वर सहित पद पाठत्वाम् । शु॒ष्मि॒न् । पु॒रु॒ऽहू॒त॒ । वा॒ज॒ऽयन्त॑म् । उप॑ । ब्रु॒वे॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ स: । न॒: । रा॒स्व॒ । सु॒ऽवीर्य॑म् ॥१०८.३॥
स्वर रहित मन्त्र
त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो। स नो रास्व सुवीर्यम् ॥
स्वर रहित पद पाठत्वाम् । शुष्मिन् । पुरुऽहूत । वाजऽयन्तम् । उप । ब्रुवे । शतक्रतो इति शतऽक्रतो ॥ स: । न: । रास्व । सुऽवीर्यम् ॥१०८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 108; मन्त्र » 3
Translation -
O All-praised, O Possessor of hundred powers, O mighty one, I praise you, the doer of powerful acts. So you gram us heroic might.