Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 114/ मन्त्र 1
अ॑भ्रातृ॒व्योऽअ॒ना त्वमना॑पिरिन्द्र ज॒नुषा॑ स॒नाद॑सि। यु॒धेदा॑पि॒त्वमि॑च्छसे ॥
स्वर सहित पद पाठअ॒भ्रा॒तृ॒भ्य: । अ॒ना । त्वम् । अना॑पि: । इ॒न्द्र॒ । ज॒नुषा॑ । स॒नात् । अ॒सि॒ ॥ यु॒धा । इत् । आ॒पि॒ऽत्वम् । इ॒च्छ॒से॒ ॥११४.१॥
स्वर रहित मन्त्र
अभ्रातृव्योऽअना त्वमनापिरिन्द्र जनुषा सनादसि। युधेदापित्वमिच्छसे ॥
स्वर रहित पद पाठअभ्रातृभ्य: । अना । त्वम् । अनापि: । इन्द्र । जनुषा । सनात् । असि ॥ युधा । इत् । आपिऽत्वम् । इच्छसे ॥११४.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 114; मन्त्र » 1
Translation -
O Almighty God, you are rival less and companionless from all times by your nature (janusha). By your pervasiveness and creation (Yudha) you desire comradeship.