Loading...
अथर्ववेद > काण्ड 20 > सूक्त 125

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 125/ मन्त्र 4
    सूक्त - सुर्कीतिः देवता - अश्विनीकुमारौ छन्दः - अनुष्टुप् सूक्तम् - सूक्त-१२५

    यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑। वि॑पिपा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ॥

    स्वर सहित पद पाठ

    यु॒वम् । सु॒राम॑म् । अ॒श्वि॒ना॒ । नमु॑चौ । आ॒सु॒रे । सचा॑ ॥ वि॒ऽपि॒पा॒ना । शु॒भ॒: । प॒ती॒ इति॑ । इन्द्र॑म् । कर्म॑ऽसु । आ॒व॒त॒म् ॥१२५.४॥


    स्वर रहित मन्त्र

    युवं सुराममश्विना नमुचावासुरे सचा। विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥

    स्वर रहित पद पाठ

    युवम् । सुरामम् । अश्विना । नमुचौ । आसुरे । सचा ॥ विऽपिपाना । शुभ: । पती इति । इन्द्रम् । कर्मऽसु । आवतम् ॥१२५.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 125; मन्त्र » 4

    Translation -
    O preserver of good dealings, O King and prime-minister, You always protecting the people guard pleasant wealthy men engaged in the acts of that intelligent deal which is un-abondanable.

    इस भाष्य को एडिट करें
    Top