अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 11
सूक्त -
देवता - प्रजापतिरिन्द्रश्च
छन्दः - निचृदार्ष्यनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
त्वमि॑न्द्र श॒र्मरि॑णा ह॒व्यं पारा॑वतेभ्यः। विप्रा॑य स्तुव॒ते व॑सु॒वनिं॑ दुरश्रव॒से व॑ह ॥
स्वर सहित पद पाठत्वम् । इ॑न्द्र । श॒र्म । रि॑णा: । ह॒व्यम् । परा॑वतेभ्य: ॥ विप्रा॑य । स्तुव॒ते । व॑सुव॑निम् । दुरश्रव॒से । व॑ह ॥१३५.११॥
स्वर रहित मन्त्र
त्वमिन्द्र शर्मरिणा हव्यं पारावतेभ्यः। विप्राय स्तुवते वसुवनिं दुरश्रवसे वह ॥
स्वर रहित पद पाठत्वम् । इन्द्र । शर्म । रिणा: । हव्यम् । परावतेभ्य: ॥ विप्राय । स्तुवते । वसुवनिम् । दुरश्रवसे । वह ॥१३५.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 11
Translation -
O mighty ruler, you vouchsafe shelter and food for the people living far and wide. You give the man of prayer and knowledge plentiful wealth to drive away disfame.