अथर्ववेद - काण्ड 20/ सूक्त 19/ मन्त्र 3
नामा॑नि ते शतक्रतो॒ विश्वा॑भिर्गी॒र्भिरी॑महे। इन्द्रा॑भिमाति॒षाह्ये॑ ॥
स्वर सहित पद पाठनामा॑नि । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । विश्वा॑भि: । गी॒ऽभि: । ई॒म॒हे॒ ॥ इन्द्र॑ । अ॒भि॒मा॒ति॒ऽसह्ये॑ ॥१९.३॥
स्वर रहित मन्त्र
नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे। इन्द्राभिमातिषाह्ये ॥
स्वर रहित पद पाठनामानि । ते । शतक्रतो इति शतऽक्रतो । विश्वाभि: । गीऽभि: । ईमहे ॥ इन्द्र । अभिमातिऽसह्ये ॥१९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 19; मन्त्र » 3
Translation -
O God Almighty, you are the performer of hundred acts. We in the worldly battle of encountering evils pronounce and think of your names and powers with all the hymns of praise.