Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 2/ मन्त्र 1
सूक्त - गृत्समदो मेधातिथिर्वा
देवता - मरुद्गणः
छन्दः - एकावसाना विराड्गायत्री
सूक्तम् - सूक्त-२
म॒रुतः॑ पो॒त्रात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ॥
स्वर सहित पद पाठम॒रुत॑: । पो॒त्रात् । सु॒ऽस्तभ॑: । सु॒ऽअ॒र्का॑त् । ऋ॒तुना॑ । सोम॑म् । पि॒ब॒तु॒ ॥२.१॥
स्वर रहित मन्त्र
मरुतः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥
स्वर रहित पद पाठमरुत: । पोत्रात् । सुऽस्तभ: । सुऽअर्कात् । ऋतुना । सोमम् । पिबतु ॥२.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 2; मन्त्र » 1
Translation -
Let the Marutah (group of cosmic powers) drink or grasp the juice of herbs from the praiseworthy extolled Potra according to the season.