Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 45/ मन्त्र 2
स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते। विभू॑तिरस्तु सू॒नृता॑ ॥
स्वर सहित पद पाठस्तो॒त्रम् । रा॒धा॒ना॒म् । प॒ते॒ । गिर्वा॑ह: । वी॒र॒ । यस्य॑ । ते॒ ॥ विऽभू॑ति: । अ॒स्तु॒ । सू॒नृता॑ ॥४५.२॥
स्वर रहित मन्त्र
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते। विभूतिरस्तु सूनृता ॥
स्वर रहित पद पाठस्तोत्रम् । राधानाम् । पते । गिर्वाह: । वीर । यस्य । ते ॥ विऽभूति: । अस्तु । सूनृता ॥४५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 45; मन्त्र » 2
Translation -
O master of wealth, O disseminator of learning’s (Girvahah), O bold one, the praise of you whose power is pleasantly true, is due.