Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 55/ मन्त्र 3
यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम्। यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥
स्वर सहित पद पाठयम् । इ॒न्द्र॒ । द॒धि॒षे । त्वम् । अश्व॑म् । गाम् । भा॒गम् । अव्य॑यम् ॥ यज॑माने । सु॒न्व॒ति । दक्षिणाऽवति । तस्मि॑न् । तम् । धे॒हि॒ । मा । प॒णौ ॥५५.३॥
स्वर रहित मन्त्र
यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम्। यजमाने सुन्वति दक्षिणावति तस्मिन्तं धेहि मा पणौ ॥
स्वर रहित पद पाठयम् । इन्द्र । दधिषे । त्वम् । अश्वम् । गाम् । भागम् । अव्ययम् ॥ यजमाने । सुन्वति । दक्षिणाऽवति । तस्मिन् । तम् । धेहि । मा । पणौ ॥५५.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 55; मन्त्र » 3
Translation -
O Almighty God, whatever inexhaustible praiseworthy wealth, cow and horse etc. you keep assigned to give please bestow upon that Yajmans who performs Yajna and gives remuneration to priests and not wicked hoarder.