अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 4
शु॒ष्मिन्त॑मं न ऊ॒तये॑ द्यु॒म्निनं॑ पाहि॒ जागृ॑विम्। इन्द्र॒ सोमं॑ शतक्रतो ॥
स्वर सहित पद पाठयु॒ष्मिन्ऽत॑मम् । न॑: । ऊ॒तये॑ । द्यु॒म्निन॑म् । पा॒हि॒ । जागृ॑विम् ॥ इन्द्र॑ । सोम॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो॒ ॥५७.४॥
स्वर रहित मन्त्र
शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम्। इन्द्र सोमं शतक्रतो ॥
स्वर रहित पद पाठयुष्मिन्ऽतमम् । न: । ऊतये । द्युम्निनम् । पाहि । जागृविम् ॥ इन्द्र । सोमम् । शतक्रतो इति शतऽक्रतो ॥५७.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 4
Translation -
O mighty king, you are the performer of hundred of Yajnas. For our protection you guard the bright, vigilant exceedingly strong Soma, the performer of Yajna.