Loading...
अथर्ववेद > काण्ड 20 > सूक्त 57

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 13
    सूक्त - मेध्यातिथिः देवता - इन्द्रः छन्दः - बृहती सूक्तम् - सूक्त-५७

    य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा॑य॒ संस्कृ॑तः। यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्धवं॒ नेन्द्रो॑ योष॒त्या ग॑मत् ॥

    स्वर सहित पद पाठ

    य: । उ॒ग्र: । सन् । अनि॑:ऽस्तृत: । स्थि॒र: । रणा॑य । संस्कृ॑त: ॥ यदि॑ । स्तो॒तु: । म॒घऽवा॑ । शृ॒णव॑त् । हव॑म् । हव॑म् । न । इन्द्र॑: । यो॒ष॒ति॒ । आ । ग॒म॒त् ॥५७.१३॥


    स्वर रहित मन्त्र

    य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः। यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥

    स्वर रहित पद पाठ

    य: । उग्र: । सन् । अनि:ऽस्तृत: । स्थिर: । रणाय । संस्कृत: ॥ यदि । स्तोतु: । मघऽवा । शृणवत् । हवम् । हवम् । न । इन्द्र: । योषति । आ । गमत् ॥५७.१३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 13

    Translation -
    If powerful God Almighty who is strong, unconquered, firm and prepared for His wondrous feat accepts the prayers of devotee, does not stand aloof but comes to him.

    इस भाष्य को एडिट करें
    Top